Verse 1. (metre: sragdharā)
<1>1vepante yasya bhīma-stanita-bhaya-samudbhrānta-daityā digantāḥ
śṛṅgāghātaiḥ sumeror vv(i)ghaṭita-dṛṣadaḥ kandarā yaḥ karoti|
Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-datta-(pañcāṅgulā)ṅkaṃ
drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śatru-tejāsi ketuḥ||
Verse 2. (metre: sragdharā)
<2>2āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-(mā)rggair
mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|
yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-jyā-kiṇā(ṅka)-prakoṣṭha(ṃ)
bāhuṃ lokopakāra-vrata-saphala-parispanda-dhīraṃ prapannā||
Verse 3. (metre: sragdharā)
<3>3nindyācāreṣu yo [+'](s)min vinaya-muṣi yuge kalpanā-māttra-vṛt[+t]
rājasv anyeṣu pāsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|
sa śreyo-dhāmni samrāḍ iti manu-bharatālarkka-(māndhā)tṛ-kalpe
kalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śabdaḥ||
Verse 4. (metre: sragdharā)
<4>4ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair
nnājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|
deśāṃs tān dhanva-śaila-druma-gśahana-sarid-vīra-bāhūpagūḍhān
vīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunakti
Verse 5. (metre: sragdharā)
<5>5ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād
ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|
sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ pādayor ānamadbhiś
cūḍā-ratnāśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||
Verse 6. (metre: sragdharā)
<6>6sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitaṃ nottamāṅgaṃ
yasyāśliṣṭo bhujābhyāṃ vahati hima-girir durgga-śabdābhimānaM|
nīcais tenāpi yasya praṇati-bhuja-balāvarjjana-kliṣṭa-mūrddhnā
cūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugmaṃ||
Verse 7. (metre: sragdharā)
<7>7[?dhā]mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ
nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|
tenākalpānta-kālāvadhir avanibhujā śrī-yaśodharmmaṇāyaṃ
stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra||
Verse 8. (metre: sragdharā)
<8>8(śl)āghye janmāsya vaśe caritam agha-haraṃ dṛśyate kā(n)tam asmin
dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaM
Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodharmmaṇaś candra-bimbe
rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||
Verse 9. (metre: anuṣṭubh)
<9>9(I)ti tuṣṭūṣayā tasya
nṛpateḥ puṇya-karmmaṇaḥ|
vāsulenoparacitāḥ
ślokāḥ kakkasya sūnunā||Utkīrṇṇā govindena||
Verse 1. (metre: sragdharā)
<1>1vepante yasya bhīma-stanita-bhaya-samudbhrānta-daityā digantāḥ
śṛṅgāghātaiḥ sumeror vv(i)ghaṭita-dṛṣadaḥ kandarā yaḥ karoti|
Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-datta-(pañcāṅgulā)ṅkaṃ
drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śatru-tejāsi ketuḥ||
Verse 2. (metre: sragdharā)
<2>2āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-(mā)rggair
mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|
yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-jyā-kiṇā(ṅka)-prakoṣṭha(ṃ)
bāhuṃ lokopakāra-vrata-saphala-parispanda-dhīraṃ prapannā||
Verse 3. (metre: sragdharā)
<3>3nindyācāreṣu yo [+'](s)min vinaya-muṣi yuge kalpanā-māttra-vṛt[+t]
rājasv anyeṣu pāsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|
sa śreyo-dhāmni samrāḍ iti manu-bharatālarkka-(māndhā)tṛ-kalpe
kalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śabdaḥ||
Verse 4. (metre: sragdharā)
<4>4ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair
nnājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|
deśāṃs tān dhanva-śaila-druma-gśahana-sarid-vīra-bāhūpagūḍhān
vīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunakti
Verse 5. (metre: sragdharā)
<5>5ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād
ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|
sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ pādayor ānamadbhiś
cūḍā-ratnāśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||
Verse 6. (metre: sragdharā)
<6>6sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitaṃ nottamāṅgaṃ
yasyāśliṣṭo bhujābhyāṃ vahati hima-girir durgga-śabdābhimānaM|
nīcais tenāpi yasya praṇati-bhuja-balāvarjjana-kliṣṭa-mūrddhnā
cūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugmaṃ||
Verse 7. (metre: sragdharā)
<7>7[?dhā]mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ
nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|
tenākalpānta-kālāvadhir avanibhujā śrī-yaśodharmmaṇāyaṃ
stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra||
Verse 8. (metre: sragdharā)
<8>8(śl)āghye janmāsya vaśe caritam agha-haraṃ dṛśyate kā(n)tam asmin
dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaM
Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodharmmaṇaś candra-bimbe
rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||
Verse 9. (metre: anuṣṭubh)
<9>9(I)ti tuṣṭūṣayā tasya
nṛpateḥ puṇya-karmmaṇaḥ|
vāsulenoparacitāḥ
ślokāḥ kakkasya sūnunā||Utkīrṇṇā govindena||