Verse 1. (metre: sragdharā)<1>1vepante yasya bhīma-stanita-bhaya-samudbhrānta-daityā digantāḥśṛṅgāghātaiḥ sumeror vv(i)ghaṭita-dṛṣadaḥ kandarā yaḥ karoti|Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-datta-(pañcāṅgulā)ṅkaṃdrāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śatru-tejāṅsi ketuḥ||Verse 2. (metre: sragdharā)<2>2āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-(mā)rggairmmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-jyā-kiṇā(ṅka)-prakoṣṭha(ṃ)bāhuṃ lokopakāra-vrata-saphala-parispanda-dhīraṃ prapannā||Verse 3. (metre: sragdharā)<3>3nindyācāreṣu yo [+'](s)min vinaya-muṣi yuge kalpanā-māttra-vṛt[+t]yārājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|sa śreyo-dhāmni samrāḍ iti manu-bharatālarkka-(māndhā)tṛ-kalpekalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śabdaḥ||Verse 4. (metre: sragdharā)<4>4ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpairnnājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|deśāṃs tān dhanva-śaila-druma-gśahana-sarid-vīra-bāhūpagūḍhānvīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunaktiVerse 5. (metre: sragdharā)<5>5ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrādā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ pādayor ānamadbhiścūḍā-ratnāṅśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||Verse 6. (metre: sragdharā)<6>6sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitaṃ nottamāṅgaṃyasyāśliṣṭo bhujābhyāṃ vahati hima-girir durgga-śabdābhimānaM|nīcais tenāpi yasya praṇati-bhuja-balāvarjjana-kliṣṭa-mūrddhnācūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugmaṃ||Verse 7. (metre: sragdharā)<7>7[?dhā]mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃnirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|tenākalpānta-kālāvadhir avanibhujā śrī-yaśodharmmaṇāyaṃstambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra||Verse 8. (metre: sragdharā)<8>8(śl)āghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kā(n)tam asmindharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaMIty utkarṣaṃ guṇānāṃ likhitum iva yaśodharmmaṇaś candra-bimberāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||Verse 9. (metre: anuṣṭubh)<9>9(I)ti tuṣṭūṣayā tasyanṛpateḥ puṇya-karmmaṇaḥ|vāsulenoparacitāḥślokāḥ kakkasya sūnunā||Utkīrṇṇā govindena||
Verse 1. (metre: sragdharā)<1>1vepante yasya bhīma-stanita-bhaya-samudbhrānta-daityā digantāḥśṛṅgāghātaiḥ sumeror vv(i)ghaṭita-dṛṣadaḥ kandarā yaḥ karoti|Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-datta-(pañcāṅgulā)ṅkaṃdrāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śatru-tejāṅsi ketuḥ||Verse 2. (metre: sragdharā)<2>2āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-(mā)rggairmmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-jyā-kiṇā(ṅka)-prakoṣṭha(ṃ)bāhuṃ lokopakāra-vrata-saphala-parispanda-dhīraṃ prapannā||Verse 3. (metre: sragdharā)<3>3nindyācāreṣu yo [+'](s)min vinaya-muṣi yuge kalpanā-māttra-vṛt[+t]yārājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|sa śreyo-dhāmni samrāḍ iti manu-bharatālarkka-(māndhā)tṛ-kalpekalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śabdaḥ||Verse 4. (metre: sragdharā)<4>4ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpairnnājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|deśāṃs tān dhanva-śaila-druma-gśahana-sarid-vīra-bāhūpagūḍhānvīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunaktiVerse 5. (metre: sragdharā)<5>5ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrādā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ pādayor ānamadbhiścūḍā-ratnāṅśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||Verse 6. (metre: sragdharā)<6>6sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitaṃ nottamāṅgaṃyasyāśliṣṭo bhujābhyāṃ vahati hima-girir durgga-śabdābhimānaM|nīcais tenāpi yasya praṇati-bhuja-balāvarjjana-kliṣṭa-mūrddhnācūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugmaṃ||Verse 7. (metre: sragdharā)<7>7[?dhā]mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃnirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|tenākalpānta-kālāvadhir avanibhujā śrī-yaśodharmmaṇāyaṃstambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra||Verse 8. (metre: sragdharā)<8>8(śl)āghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kā(n)tam asmindharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaMIty utkarṣaṃ guṇānāṃ likhitum iva yaśodharmmaṇaś candra-bimberāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||Verse 9. (metre: anuṣṭubh)<9>9(I)ti tuṣṭūṣayā tasyanṛpateḥ puṇya-karmmaṇaḥ|vāsulenoparacitāḥślokāḥ kakkasya sūnunā||Utkīrṇṇā govindena||