<1>1†
svasty
[+|] uccakalpā
t mahārājaughadeva
_2_[+s] tasya puttras tat
-pādānudhyāto mahādevyāṃ
<2>2kumā
_radevyām utpanno mahārāja
-kumāra
_2_devas tasya puttras tat
-pādānudhyāto mahā
-<3>3devyāṃ jayasvāminyām utpanno mahārāja
-jayasvāmī tasya puttras tat
-pādānudhyāto ma
-<4>4hādevyāṃ rāmadevyām utpanno mahārāja
-vyāghras tasya puttras tat
-pādānudhyāto mahā
-<5>5devyām ajjhitadevyām utpanno mahārāja
-jayanāthaḥ kuśalī kalabhikuṇḍake brā
-<6>6hmaṇādīn kuṭumbinaḥ kārukāṃś ca samājñāpayati
[+|]viditam bo stu
yathaitasmādyathaivasma<7>7grāmād a
ṅśāḥ pañca arkkadāmasya
_ vorāleḥ pañca| avalaptasya
<8>8catvāraḥ haridattasya ttrayaḥ dāmodarasya
dvayaḥ viṣṇusvāmina dvayaṃ
<9>9kumāra
śvāminaḥ a
nśa
-dvayaṃ
_ prabhilasvāmine
nśa
-ttrayaṃ
_ vodasvāmine
ṅśa
-dvayaṃ
<10>10vāsusvāmine
ṅśa
-dvayaṃ somasvāmine
nśāś catvāraḥ
_ rudra
_śarmmāya a
ṅśaḥ
<11>11bhavanandasvāmine
ṅśaḥ agnisvāmine
nśaḥ rudradattasvāmine
nśaḥ sūryadattasvā
-<12>12mine
nśaḥ nāgadinnasvāmine
ṅśaḥ paṇṇarasvām
ane
nśaḥ
[+|] ebhir eva yathopari
-li
-<13>13khitaka
-brāhmaṇair ata gṛhītaka kṣattriya phālg
{˟u}{+o}(ḥ) a
ṅś
okāś catv
araḥ si
ṅha
-<14>14nāgasyā
nśaḥ ādityava
_2_rmmaṇaḥ a
nśa
-dvayaM vaiśya śivadāsasya
<15>15tīhāradevasyā
nśāś
catvāraḥcatvara<16>162a
nśa
-dvayaM śūdra rāmaṇa
-_3_puttra
-dāsasyā
nśāś catvāraḥ rudra
-<17>17dāsasyā
nśa
-dvayaM
evam ekattra
_2_(paṃ)cavi
nśatāṃ brāhmaṇādi
-puro
-<18>18gānāṃ yathopari
-likhitakānāṃ sva
-puṇyābhi
bṛddhaye puttra
-prapauttra
-tat
-pu
-<19>19ttrādy
-anukkrameṇa candrārka
-sama
-kālikaḥ sodraṅgaḥ soparikaraḥ a
-cāṭa
-<20>20bhaṭa
-prāveśyaś cora
-daṇḍa
-varjjitaḥ agrāhāratvenātisṛṣṭas
[+|]te yūyam e
-<21>21ṣāṃ samucita
-śulkaśūka-bhāga
-bhoga
-kara
-hiraṇyādi
-pratyāyopanayaṃ kariṣyathā
-<22>22jñā
-śravaṇa
-vidheyāś ca bhaviṣyatha
[+|] ye cāsmad
-va
ṅśotpadyamānaka
-rājāna
-<23>23s tair iyaṃ dattir nna vilopyā anumodanīyā yathā
-kālañ ca pratipāla
-<24>24nīyā samucita
-rājābhāvya
-kara
-pratyāyā na grāhyā
[+ḥ|] yaś caināṃ datti
[+ṃ] lo
-<25>25pay
eat sa pañcabhir mmahā
-pātakair upapātakaiś ca saṃyukta
[+ḥ] syād
[+|] uktañ ca
<26>26mahābhārate bhagavatā veda
-vyāsena vyāsena
{-vyāsena}[+|]Verse 1. (metre: anuṣṭubh)sva
-dattām para
-dattām bā
<27>27yatnād rakṣa yudhiṣṭhira
mahī
[+ṃ] mahīmatāṃ śreṣṭha
d
āanāc chreyo nupālana
[+ṃ]Verse 2. (metre: anuṣṭubh)<28>28prāyeṇa hi narendrāṇāṃ
vidyate
_2_(?nā)(śubhā) gatiḥ
pūyante te tu satataṃ
<29>293 prayacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)ṣaṣṭi
(m) ba
[rṣa]-_2_(sa)[ha](srā)ṇi
svargge modati bhū
-<30>30midaḥ
ācche
{+tā} cān
(u)mantā ca
tāny
(e)va narake vased
Verse 4. (metre: anuṣṭubh)(v)ahubhir vvasudhā bhuktā
(|)<31>31rājabhis sagar
āadibhir
yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 5. (metre: anuṣṭubh)<32>32sarvva
-sasya
-samṛddhā
n tu
yo hareta vasundharāṃ
śva
-viṣṭhā
{+yā}ṃ kṛmir bhūtvā
pitṛbhiḥ
<33>33saha majjatīti
sāvvatsara-śate
dvāśīty-uttare pauṣa
-māsa
-prathama
-pakṣa
-<34>34ttritīyasyāṃ likhitaṃ bhogika
-phālgudattāmātya
-naptrā bhogika
-varāhadi
-<35>35nna
-puttra
-sāndhivigrahika
-manoratheneti| ||
pūrvva
-tāmrapaṭṭitaka
-ṣoḍa
<36>36śa
-halān varjja
_yitvā eṣa tāmra
-paṭṭa iti| ||
pūrvvenāsyāghāṭaḥ
<37>37dehakapā
_lyāṃ madhūkaḥ
[+|] uttareṇa
(va)ṅgramīṇa
-nadī| paścime
ṇa
<38>38yāvat parvvatasya gohārī
-ghaṭṭaḥ
[+|] da
[kṣi]ṇenoṅgaragartta iti
(|)<39>39ājñā svayaM||