<1>1 svasty[+|] uccakalpāt mahārājaughadeva_2_[+s] tasya puttras tat-pādānudhyāto mahādevyāṃ
<2>2kumā_radevyām utpanno mahārāja-kumāra_2_devas tasya puttras tat-pādānudhyāto mahā -
<3>3devyāṃ jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādānudhyāto ma-
<4>4hādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyāto mahā-
<5>5devyām ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśalī kalabhikuṇḍake brā-
<6>6hmaṇādīn kuṭumbinaḥ kārukāṃś ca samājñāpayati[+|]
viditam bo stu yathaitasmādyathaivasma
<7>7grāmād aśāḥ pañca arkkadāmasya _ vorāleḥ pañca| avalaptasya
<8>8catvāraḥ haridattasya ttrayaḥ dāmodarasya dvayaḥ viṣṇusvāmina dvayaṃ
<9>9kumāraśvāminaḥ anśa-dvayaṃ _ prabhilasvāmine nśa-ttrayaṃ _ vodasvāmine śa-dvayaṃ
<10>10vāsusvāmine śa-dvayaṃ somasvāmine nśāś catvāraḥ _ rudra_śarmmāya aśaḥ
<11>11bhavanandasvāmine śaḥ agnisvāmine nśaḥ rudradattasvāmine nśaḥ sūryadattasvā -
<12>12mine nśaḥ nāgadinnasvāmine śaḥ paṇṇarasvāmane nśaḥ[+|] ebhir eva yathopari-li -
<13>13khitaka-brāhmaṇair ata gṛhītaka kṣattriya phālg{˟u}{+o}(ḥ) aśokāś catvaraḥ siha -
<14>14nāgasyānśaḥ ādityava_2_rmmaṇaḥ anśa-dvayaM vaiśya śivadāsasya
<15>15tīhāradevasyānśāś catvāraḥcatvara
<16>162anśa-dvayaM śūdra rāmaṇa-_3_puttra-dāsasyānśāś catvāraḥ rudra -
<17>17dāsasyānśa-dvayaM
evam ekattra _2_(paṃ)cavinśatāṃ brāhmaṇādi-puro -
<18>18gānāṃ yathopari-likhitakānāṃ sva-puṇyābhibṛddhaye puttra-prapauttra-tat-pu-
<19>19ttrādy-anukkrameṇa candrārka-sama-kālikaḥ sodraṅgaḥ soparikaraḥ a-cāṭa-
<20>20bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ agrāhāratvenātisṛṣṭas[+|]
te yūyam e-
<21>21ṣāṃ samucita-śulkaśūka-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṃ kariṣyathā -
<22>22jñā-śravaṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vaśotpadyamānaka-rājāna -
<23>23s tair iyaṃ dattir nna vilopyā anumodanīyā yathā-kālañ ca pratipāla-
<24>24nīyā samucita-rājābhāvya-kara-pratyāyā na grāhyā[+ḥ|] yaś caināṃ datti[+ṃ] lo-
<25>25payeat sa pañcabhir mmahā-pātakair upapātakaiś ca saṃyukta[+ḥ] syād[+|] uktañ ca
<26>26mahābhārate bhagavatā veda-vyāsena vyāsena {-vyāsena}[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattām para-dattām bā
<27>27yatnād rakṣa yudhiṣṭhira
mahī[+ṃ] mahīmatāṃ śreṣṭha
dāanāc chreyo nupālana[+ṃ]
Verse 2. (metre: anuṣṭubh)
<28>28prāyeṇa hi narendrāṇāṃ
vidyate _2_(?nā)(śubhā) gatiḥ
pūyante te tu satataṃ
<29>293 prayacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
ṣaṣṭi(m) ba[rṣa]-_2_(sa)[ha](srā)ṇi
svargge modati bhū-
<30>30midaḥ
ācche{+tā} cān(u)mantā ca
tāny (e)va narake vased
Verse 4. (metre: anuṣṭubh)
(v)ahubhir vvasudhā bhuktā(|)
<31>31rājabhis sagarāadibhir
yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 5. (metre: anuṣṭubh)
<32>32sarvva-sasya-samṛddhān tu
yo hareta vasundharāṃ
śva-viṣṭhā{+yā}ṃ kṛmir bhūtvā
pitṛbhiḥ
<33>33saha majjatīti
sāvvatsara-śate dvāśīty-uttare pauṣa-māsa-prathama-pakṣa-
<34>34ttritīyasyāṃ likhitaṃ bhogika-phālgudattāmātya-naptrā bhogika-varāhadi -
<35>35nna-puttra-sāndhivigrahika-manoratheneti| ||
pūrvva-tāmrapaṭṭitaka-ṣoḍa
<36>36śa-halān varjja_yitvā eṣa tāmra-paṭṭa iti| ||
pūrvvenāsyāghāṭaḥ
<37>37dehakapā_lyāṃ madhūkaḥ[+|] uttareṇa (va)ṅgramīṇa-nadī| paścimea
<38>38yāvat parvvatasya gohārī-ghaṭṭaḥ[+|] da[kṣi]ṇenoṅgaragartta iti(|)
<39>39ājñā svayaM||
<1>1 svasty[+|] uccakalpāt mahārājaughadeva_2_[+s] tasya puttras tat-pādānudhyāto mahādevyāṃ
<2>2kumā_radevyām utpanno mahārāja-kumāra_2_devas tasya puttras tat-pādānudhyāto mahā -
<3>3devyāṃ jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādānudhyāto ma-
<4>4hādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyāto mahā-
<5>5devyām ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśalī kalabhikuṇḍake brā-
<6>6hmaṇādīn kuṭumbinaḥ kārukāṃś ca samājñāpayati[+|]
viditam bo stu yathaitasmādyathaivasma
<7>7grāmād aśāḥ pañca arkkadāmasya _ vorāleḥ pañca| avalaptasya
<8>8catvāraḥ haridattasya ttrayaḥ dāmodarasya dvayaḥ viṣṇusvāmina dvayaṃ
<9>9kumāraśvāminaḥ anśa-dvayaṃ _ prabhilasvāmine nśa-ttrayaṃ _ vodasvāmine śa-dvayaṃ
<10>10vāsusvāmine śa-dvayaṃ somasvāmine nśāś catvāraḥ _ rudra_śarmmāya aśaḥ
<11>11bhavanandasvāmine śaḥ agnisvāmine nśaḥ rudradattasvāmine nśaḥ sūryadattasvā -
<12>12mine nśaḥ nāgadinnasvāmine śaḥ paṇṇarasvāmane nśaḥ[+|] ebhir eva yathopari-li -
<13>13khitaka-brāhmaṇair ata gṛhītaka kṣattriya phālg{˟u}{+o}(ḥ) aśokāś catvaraḥ siha -
<14>14nāgasyānśaḥ ādityava_2_rmmaṇaḥ anśa-dvayaM vaiśya śivadāsasya
<15>15tīhāradevasyānśāś catvāraḥcatvara
<16>162anśa-dvayaM śūdra rāmaṇa-_3_puttra-dāsasyānśāś catvāraḥ rudra -
<17>17dāsasyānśa-dvayaM
evam ekattra _2_(paṃ)cavinśatāṃ brāhmaṇādi-puro -
<18>18gānāṃ yathopari-likhitakānāṃ sva-puṇyābhibṛddhaye puttra-prapauttra-tat-pu-
<19>19ttrādy-anukkrameṇa candrārka-sama-kālikaḥ sodraṅgaḥ soparikaraḥ a-cāṭa-
<20>20bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ agrāhāratvenātisṛṣṭas[+|]
te yūyam e-
<21>21ṣāṃ samucita-śulkaśūka-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṃ kariṣyathā -
<22>22jñā-śravaṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vaśotpadyamānaka-rājāna -
<23>23s tair iyaṃ dattir nna vilopyā anumodanīyā yathā-kālañ ca pratipāla-
<24>24nīyā samucita-rājābhāvya-kara-pratyāyā na grāhyā[+ḥ|] yaś caināṃ datti[+ṃ] lo-
<25>25payeat sa pañcabhir mmahā-pātakair upapātakaiś ca saṃyukta[+ḥ] syād[+|] uktañ ca
<26>26mahābhārate bhagavatā veda-vyāsena vyāsena {-vyāsena}[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattām para-dattām bā
<27>27yatnād rakṣa yudhiṣṭhira
mahī[+ṃ] mahīmatāṃ śreṣṭha
dāanāc chreyo nupālana[+ṃ]
Verse 2. (metre: anuṣṭubh)
<28>28prāyeṇa hi narendrāṇāṃ
vidyate _2_(?nā)(śubhā) gatiḥ
pūyante te tu satataṃ
<29>293 prayacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
ṣaṣṭi(m) ba[rṣa]-_2_(sa)[ha](srā)ṇi
svargge modati bhū-
<30>30midaḥ
ācche{+tā} cān(u)mantā ca
tāny (e)va narake vased
Verse 4. (metre: anuṣṭubh)
(v)ahubhir vvasudhā bhuktā(|)
<31>31rājabhis sagarāadibhir
yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 5. (metre: anuṣṭubh)
<32>32sarvva-sasya-samṛddhān tu
yo hareta vasundharāṃ
śva-viṣṭhā{+yā}ṃ kṛmir bhūtvā
pitṛbhiḥ
<33>33saha majjatīti
sāvvatsara-śate dvāśīty-uttare pauṣa-māsa-prathama-pakṣa-
<34>34ttritīyasyāṃ likhitaṃ bhogika-phālgudattāmātya-naptrā bhogika-varāhadi -
<35>35nna-puttra-sāndhivigrahika-manoratheneti| ||
pūrvva-tāmrapaṭṭitaka-ṣoḍa
<36>36śa-halān varjja_yitvā eṣa tāmra-paṭṭa iti| ||
pūrvvenāsyāghāṭaḥ
<37>37dehakapā_lyāṃ madhūkaḥ[+|] uttareṇa (va)ṅgramīṇa-nadī| paścimea
<38>38yāvat parvvatasya gohārī-ghaṭṭaḥ[+|] da[kṣi]ṇenoṅgaragartta iti(|)
<39>39ājñā svayaM||