<1>1†svasty
[+|] uccakalp
(ā)n mahārājaughadeva
_s tasya puttras tat
-pādānudhyāto mahādevyā
[+ṃ]<2>2kumāradevyām utpanno mahārāja
-kumāradevas tasya putt
[+r]as tat
-pādānudhyāto
<3>3mahādevyā
(ṃ) jayasvāminyām utpanno mahārāja
-jayasvāmī tasya puttras tat
-pādā
-<4>4nudhyāto mahādevyāṃ rāmadevyām utpanno mahārāja
-vyāghras tasya puttras tat
-pādānudhyā
-<5>5to mahādevyām ajjhitadevyām utpan
[+n]o mahārāja
-jayanāthas tasya puttras tat
-pādānu
-<6>6dhyāto mahādevyā
[+ṃ] muruṇḍasvāminyām utpanno mahārāja
-śarvvanāthaḥ kuśalī maṇi
-<7>7nāga
-peṭhe vyāghrapallika
-kācarapallika
-grāmayo
[+r] brāhmaṇādīn prativāsinaḥ
<8>8samājñāpayati
[+|]vidita
(ṃ) vo stu
yathaitauyathaiṣa grāmau mayā sodraṅgau soparikarau
<9>9a
-cāṭa
-bhaṭa
-prāveśyauprāveśyo rājābhāvya
-sarva
-kara
-pratyāy
oetpannakotpadyamānaka
-sam
eo-<10>10tau ācandrārkka
-samakālikau cora
-dtaṇḍa
-varjjitau pulindabhaṭasya pras
āadīkṛtau
<11>11tenāpi mānapure kāritaka
-deva
-kul
(e) bhagavatyāḥ
piṣṭapurikāpaṣṭhapurikā-devyāḥ pūjā
-ni
-<12>12mittaṃ khaṇḍa
-sphuṭita
-pratisaṃskaraṇāya ca kumārasvāmine putra
-pautrānvayopa
-<13>13 bhojy
auo pratipāditau
[+|] mayāpi bhūmi
-cchidr
aā-nyāyena tāmra
-śāsan
eanānumoditau
[+|]<14>14te yūyam evopalabhyājñā
-śravaṇa
-vidheyā bhūtvā samucita
-bhāga
-bhoga
-kara
-hiraṇyā
-<15>15vātāy
āadi
-pratyāyān upaneṣyatha
[+|]<16>16y
ea cāsmad
-va
nśotpadyamānaka
-rājānas tair i
_2_yaṃ datti
[+r] nna vilopyā yathā
-kāla
[+ṃ] sa
[+ṃ]varddha
-<17>17nīyānumodanīyā pratipālanīyā ca
[+|]_rājābhāvya
-kara
-pratyāyā
[+ḥ] sarvve na grāhyā
[+ḥ|]<18>18yaś caitāṃ dattiṃ lopayet saf pañcabhir mahā
-pātakair upapātakaiś ca saṃyukto bhūyā
-<19>19d
[+|] uktañ ca mahābhārate śatasāhasry
āaṃ saṃhitāyāṃ paramarṣiṇā parāśara
-sutena
-<20>20veda
-vyāsena vyāsena
[+|]Verse 1. (metre: anuṣṭubh)pūrvva
-dattām dvijātibhyo
yatnād rakṣa yudhiṣṭhira
mahī
[+ṃ]mahi-<21>21vatā śreṣṭha
dānāc chreyo nupālanaM
Verse 2. (metre: anuṣṭubh)prāyeṇa hi narendrāṇāṃ
vidyate n
āaśubhā
<22>22gatiḥ
pūya
ntte te
tutta satataṃ
prayacchanto vasu
[+ndharāM]Verse 3. (metre: anuṣṭubh)[+bahubhir vasu]dhā bhuktā
rājabhis sagarādibhi
[+ḥ]<23>23yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 4. (metre: anuṣṭubh)ṣaṣṭi
-varṣa
-sahasrāṇi
<24>24svargge modati bhūmidaḥ
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 5. (metre: anuṣṭubh)sva
-da
<25>25ttāṃ para
-dattāṃ vā
yo hareta vasundharā
(M)śva
-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha
<26>26majjati
Verse 5. (metre: anuṣṭubh)apānīyeṣv araṇyeṣu
śuṣka
-koṭara
-vāsinaḥ
kṛṣṇāhayo hi jā
<27>27yaṃte
pūrvva
-dāyaṃ haranti ye
likhitaṃ sa
[+ṃ]vatsara
-śata
-dvaye caturddaśottare
<28>28pauṣa
-māsa
-divase ṣa
ṣpṭhe ph
algudattāmātya
-pranapt
[+r]ā varāhadin
[+n]a
-napt
[+r]ā
<29>29manoratha
-sutena sāndhiviggrahika
-nāthena
[+|] dūtako dhṛtisvāmikaḥ