<1>1svasty[+|] uccakalp(ā)n mahārājaughadeva_s tasya puttras tat-pādānudhyāto mahādevyā[+ṃ]
<2>2kumāradevyām utpanno mahārāja-kumāradevas tasya putt[+r]as tat-pādānudhyāto
<3>3mahādevyā(ṃ) jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādā-
<4>4nudhyāto mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyā-
<5>5to mahādevyām ajjhitadevyām utpan[+n]o mahārāja-jayanāthas tasya puttras tat-pādānu-
<6>6dhyāto mahādevyā[+ṃ] muruṇḍasvāminyām utpanno mahārāja-śarvvanāthaḥ kuśalī maṇi -
<7>7nāga-peṭhe vyāghrapallika-kācarapallika-grāmayo[+r] brāhmaṇādīn prativāsinaḥ
<8>8samājñāpayati[+|]
vidita(ṃ) vo stu yathaitauyathaiṣa grāmau mayā sodraṅgau soparikarau
<9>9a-cāṭa-bhaṭa-prāveśyauprāveśyo rājābhāvya-sarva-kara-pratyāyoetpannakotpadyamānaka-sameo-
<10>10tau ācandrārkka-samakālikau cora-dtaṇḍa-varjjitau pulindabhaṭasya prasāadīkṛtau
<11>11tenāpi mānapure kāritaka-deva-kul(e) bhagavatyāḥ piṣṭapurikāpaṣṭhapurikā-devyāḥ pūjā-ni-
<12>12mittaṃ khaṇḍa-sphuṭita-pratisaṃskaraṇāya ca kumārasvāmine putra-pautrānvayopa-
<13>13 bhojyauo pratipāditau[+|] mayāpi bhūmi-cchidraā-nyāyena tāmra-śāsaneanānumoditau[+|]
<14>14te yūyam evopalabhyājñā-śravaṇa-vidheyā bhūtvā samucita-bhāga-bhoga-kara-hiraṇyā-
<15>15vātāyāadi-pratyāyān upaneṣyatha[+|]
<16>16yea cāsmad-vanśotpadyamānaka-rājānas tair i_2_yaṃ datti[+r] nna vilopyā yathā-kāla[+ṃ] sa[+ṃ]varddha -
<17>17nīyānumodanīyā pratipālanīyā ca[+|]_rājābhāvya-kara-pratyāyā[+ḥ] sarvve na grāhyā[+ḥ|]
<18>18yaś caitāṃ dattiṃ lopayet saf pañcabhir mahā-pātakair upapātakaiś ca saṃyukto bhūyā-
<19>19d[+|] uktañ ca mahābhārate śatasāhasryāaṃ saṃhitāyāṃ paramarṣiṇā parāśara-sutena-
<20>20veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
pūrvva-dattām dvijātibhyo
yatnād rakṣa yudhiṣṭhira
mahī[+ṃ]mahi-
<21>21vatā śreṣṭha
dānāc chreyo nupālanaM
Verse 2. (metre: anuṣṭubh)
prāyeṇa hi narendrāṇāṃ
vidyate nāaśubhā
<22>22gatiḥ
pūyantte te tutta satataṃ
prayacchanto vasu[+ndharāM]
Verse 3. (metre: anuṣṭubh)
[+bahubhir vasu]dhā bhuktā
rājabhis sagarādibhi[+ḥ]
<23>23yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 4. (metre: anuṣṭubh)
ṣaṣṭi-varṣa-sahasrāṇi
<24>24svargge modati bhūmidaḥ
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 5. (metre: anuṣṭubh)
sva-da
<25>25ttāṃ para-dattāṃ vā
yo hareta vasundharā(M)
śva-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha
<26>26majjati
Verse 5. (metre: anuṣṭubh)
apānīyeṣv araṇyeṣu
śuṣka-koṭara-vāsinaḥ
kṛṣṇāhayo hi jā
<27>27yaṃte
pūrvva-dāyaṃ haranti ye
likhitaṃ sa[+ṃ]vatsara-śata-dvaye caturddaśottare
<28>28pauṣa-māsa-divase ṣapṭhe phalgudattāmātya-pranapt[+r]ā varāhadin[+n]a-napt[+r]ā
<29>29manoratha-sutena sāndhiviggrahika-nāthena[+|] dūtako dhṛtisvāmikaḥ
<1>1svasty[+|] uccakalp(ā)n mahārājaughadeva_s tasya puttras tat-pādānudhyāto mahādevyā[+ṃ]
<2>2kumāradevyām utpanno mahārāja-kumāradevas tasya putt[+r]as tat-pādānudhyāto
<3>3mahādevyā(ṃ) jayasvāminyām utpanno mahārāja-jayasvāmī tasya puttras tat-pādā-
<4>4nudhyāto mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pādānudhyā-
<5>5to mahādevyām ajjhitadevyām utpan[+n]o mahārāja-jayanāthas tasya puttras tat-pādānu-
<6>6dhyāto mahādevyā[+ṃ] muruṇḍasvāminyām utpanno mahārāja-śarvvanāthaḥ kuśalī maṇi -
<7>7nāga-peṭhe vyāghrapallika-kācarapallika-grāmayo[+r] brāhmaṇādīn prativāsinaḥ
<8>8samājñāpayati[+|]
vidita(ṃ) vo stu yathaitauyathaiṣa grāmau mayā sodraṅgau soparikarau
<9>9a-cāṭa-bhaṭa-prāveśyauprāveśyo rājābhāvya-sarva-kara-pratyāyoetpannakotpadyamānaka-sameo-
<10>10tau ācandrārkka-samakālikau cora-dtaṇḍa-varjjitau pulindabhaṭasya prasāadīkṛtau
<11>11tenāpi mānapure kāritaka-deva-kul(e) bhagavatyāḥ piṣṭapurikāpaṣṭhapurikā-devyāḥ pūjā-ni-
<12>12mittaṃ khaṇḍa-sphuṭita-pratisaṃskaraṇāya ca kumārasvāmine putra-pautrānvayopa-
<13>13 bhojyauo pratipāditau[+|] mayāpi bhūmi-cchidraā-nyāyena tāmra-śāsaneanānumoditau[+|]
<14>14te yūyam evopalabhyājñā-śravaṇa-vidheyā bhūtvā samucita-bhāga-bhoga-kara-hiraṇyā-
<15>15vātāyāadi-pratyāyān upaneṣyatha[+|]
<16>16yea cāsmad-vanśotpadyamānaka-rājānas tair i_2_yaṃ datti[+r] nna vilopyā yathā-kāla[+ṃ] sa[+ṃ]varddha -
<17>17nīyānumodanīyā pratipālanīyā ca[+|]_rājābhāvya-kara-pratyāyā[+ḥ] sarvve na grāhyā[+ḥ|]
<18>18yaś caitāṃ dattiṃ lopayet saf pañcabhir mahā-pātakair upapātakaiś ca saṃyukto bhūyā-
<19>19d[+|] uktañ ca mahābhārate śatasāhasryāaṃ saṃhitāyāṃ paramarṣiṇā parāśara-sutena-
<20>20veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
pūrvva-dattām dvijātibhyo
yatnād rakṣa yudhiṣṭhira
mahī[+ṃ]mahi-
<21>21vatā śreṣṭha
dānāc chreyo nupālanaM
Verse 2. (metre: anuṣṭubh)
prāyeṇa hi narendrāṇāṃ
vidyate nāaśubhā
<22>22gatiḥ
pūyantte te tutta satataṃ
prayacchanto vasu[+ndharāM]
Verse 3. (metre: anuṣṭubh)
[+bahubhir vasu]dhā bhuktā
rājabhis sagarādibhi[+ḥ]
<23>23yasya yasya yadā bhūmis
tasya tasya tadā phalaM
Verse 4. (metre: anuṣṭubh)
ṣaṣṭi-varṣa-sahasrāṇi
<24>24svargge modati bhūmidaḥ
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 5. (metre: anuṣṭubh)
sva-da
<25>25ttāṃ para-dattāṃ vā
yo hareta vasundharā(M)
śva-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha
<26>26majjati
Verse 5. (metre: anuṣṭubh)
apānīyeṣv araṇyeṣu
śuṣka-koṭara-vāsinaḥ
kṛṣṇāhayo hi jā
<27>27yaṃte
pūrvva-dāyaṃ haranti ye
likhitaṃ sa[+ṃ]vatsara-śata-dvaye caturddaśottare
<28>28pauṣa-māsa-divase ṣapṭhe phalgudattāmātya-pranapt[+r]ā varāhadin[+n]a-napt[+r]ā
<29>29manoratha-sutena sāndhiviggrahika-nāthena[+|] dūtako dhṛtisvāmikaḥ