<1>1†svasty[+|] uccakalpāt mahārājaughadevas ta_sya puttras tat-pādānuddhyāto mahādevyāṃ
<2>2kumāradevyām utpanno mahārāja-kumā_2_rade(vas tasya pu)ttras ta(t-pā)dānuddhyāto <3>3mahādevyā[+ṃ] jayasvāminyām utpanno mahārāja-(jayasvāmī tasya) puttras tat-pādānu-<4>4ddhyāto mahādevyā[+ṃ] rāmadevyāam utpanno mahārāja-(vyāghras tasya puttra)s tat-pādānuddhyāto <5>5mahāadevyām ajjhitadevyām uatpanno mahārāja-jaya(nāthas tasya) puttras tat-pāadānuddhyā-<6>6to mahādeāvyā[*ṃ] murūṇḍasvāminyām utpanno mahārā(ja-śarvvanā)thaḥ kuśalī (v)oṭa-<7>7santika-dhavaṣaṇḍikārddhe brāhmaṇādīn kuṭumbinas sarvva-kārūnś ca samājñāpayati[+|]<8>8viditaṃ vo stu yathaiṣa ggrāmārddho mayācandrārkka-samakālikaās sadraṅgaḥ
<9>9soparikaraḥ a-cāaṭa-bhaṭa-prāveśya[+ḥ] sarvva-kara-tyāgaḥkarātyagaḥsodrotpadyamānaka-prapityāya-
<10>10sametaḥ choḍugomikāyachoḍugomika etat-puttra-prapauttra-tatputtrādy-anukkrameṇa tāṃbra-
<11>11śāsanenātisṛṣṭaḥ[+|] anenāpi mayānumoditaṃ yathopari-likhitaka-<12>12kkrameṇaiva bhagavatyāḥ piṣṭapurika-devyāḥ khaṇḍa-phuṭṭa-pratisaṃskāra-
<13>13karaṇāya vali-caru-sattra-pravarttanāya cātisṛṣṭas[+|]te yūyam eṣāṃ <14>14samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopa naya[+ṃ] kariṣyathājñā-śrava-<15>15ṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vanśotpadyamānaka-rājānas tair iya[+ṃ]<16>16dattir na vilopkyānumodanīyā
<1>1†svasty[+|] uccakalpāt mahārājaughadevas ta_sya puttras tat-pādānuddhyāto mahādevyāṃ
<2>2kumāradevyām utpanno mahārāja-kumā_2_rade(vas tasya pu)ttras ta(t-pā)dānuddhyāto <3>3mahādevyā[+ṃ] jayasvāminyām utpanno mahārāja-(jayasvāmī tasya) puttras tat-pādānu-<4>4ddhyāto mahādevyā[+ṃ] rāmadevyāam utpanno mahārāja-(vyāghras tasya puttra)s tat-pādānuddhyāto <5>5mahāadevyām ajjhitadevyām uatpanno mahārāja-jaya(nāthas tasya) puttras tat-pāadānuddhyā-<6>6to mahādeāvyā[*ṃ] murūṇḍasvāminyām utpanno mahārā(ja-śarvvanā)thaḥ kuśalī (v)oṭa-<7>7santika-dhavaṣaṇḍikārddhe brāhmaṇādīn kuṭumbinas sarvva-kārūnś ca samājñāpayati[+|]<8>8viditaṃ vo stu yathaiṣa ggrāmārddho mayācandrārkka-samakālikaās sadraṅgaḥ
<9>9soparikaraḥ a-cāaṭa-bhaṭa-prāveśya[+ḥ] sarvva-kara-tyāgaḥkarātyagaḥsodrotpadyamānaka-prapityāya-
<10>10sametaḥ choḍugomikāyachoḍugomika etat-puttra-prapauttra-tatputtrādy-anukkrameṇa tāṃbra-
<11>11śāsanenātisṛṣṭaḥ[+|] anenāpi mayānumoditaṃ yathopari-likhitaka-<12>12kkrameṇaiva bhagavatyāḥ piṣṭapurika-devyāḥ khaṇḍa-phuṭṭa-pratisaṃskāra-
<13>13karaṇāya vali-caru-sattra-pravarttanāya cātisṛṣṭas[+|]te yūyam eṣāṃ <14>14samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopa naya[+ṃ] kariṣyathājñā-śrava-<15>15ṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vanśotpadyamānaka-rājānas tair iya[+ṃ]<16>16dattir na vilopkyānumodanīyā