seal

seal.1mahārāja-
seal.2śa(r)va(nā)tha

body

<1>1svasty[+|] uccakalpāt mahārājaughadeva_2_s tasya puttras tat-pādānuddhyāto mahādevyā[+ṃ]
<2>2kumāradevyām utpanno mahārāja-_2_kumāradevas tasya _ puttras tat-pādānu -
<3>3ddhyāto mahādevyāṃ jayasvāminyā_3_m utpanno mahārāja-jayasvāmī tasya
<4>4_puttras tat-pādānu_ddhyāto mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya
<5>5puttras tat-pādānu_ddhyāto mahādevyām ajjhitadevyām utpanno mahārāja-jaya -
<6>6nāthas tasya puttras ta_t-pādānuddhyāto mahādevyāṃ muruṇḍadevyām utpanno mahārāja-
<7>7śarvvanāthaḥ kuśalī tama_-nadyā uttara-pāre āśramake brāhmaṇā -
<8>8dīn kuṭumbinas sarvva-kārūnś ca samājñāpayati[+|]
viditam vo stu yathaiṣa
<9>9grāmo mayācandrārkka-samakālikas sadraṅgas soparikaraḥ a-cāṭa-
<10>10bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ catu[+r]bhir anśaiḥe pratipāditaḥ[+|] ato
<11>11nśa-dvayaṃ viṣṇunandinaḥ[+|]_ aparo py anśaḥ svāmināga-puttra-vaṇija[+ḥ]
<12>12śaktināgasya[+|] aparo py anśaḥ kumāranāga-skandanāgayoḥ[+|] etat-pu-
<13>13ttra-prapauttra-tat-puttrādy-anukkrameṇa tāmra-śāsanenātisṛṣṭa[+ḥ|] ebhir apia mayāa-
<14>14numoditakaṃ yathopari-likhitaka-kkrameṇaiva sva-puṇyābhivṛddhaye sva-prati-
<15>15ṣṭhāpitaka-bhagavat-pādānām āditsā-bhaṭṭāraka-pādānāñ ca khaṇḍa-phuṭṭa-pratisaṃ -
<16>16_skāra-karaṇāya vali-caru-sattra-gandha-dhūpa-mālya-dīpa-pravarttanāya c(ā)tisṛ{+ṣṭaḥ}[+|]
<17>17teai yūyam eṣāṃ samucita-bhāga-_2_bhoga-kara-hiraṇyādi-pratyāyopa -
<18>18naya[+ṃ] kariṣyathājñā-śravaṇa-vidheyā_2_ś ca bhaviṣyatha[+|] ye cāsmad-vanśotpadya-
<19>19mānaka-rājānas tair iyan dattir na vilopyānumodanīyā yathāo-kālañ ca
<20>20pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca na grāhyāḥ[+|] yaḥ
<21>21imān dattin lopayet saf pañcabhir mahā-pātakair upapātakaiś ca saṃyukta(ḥ)
<22>22syād[+|] uktañ ca mahābhārate bhagavatā veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattām para-dattā
<23>23m bā
yatnād rakṣa yudhiṣṭhira
mahīm mahīmatāñ chreṣṭha
dānāc chreyo nupālanaṃ
Verse 2. (metre: anuṣṭubh)
<24>24prāyena hi narendrāṇāṃ
vidyate nāaśubhā gatiḥ
pūyante te tu satataṃ
pra-
<25>25yacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
bahubhir vasudhā bhuktā
rājabhis sagarādibhiḥ
yasya
<26>26yasya yadā bhūumis
tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge moda-
<27>27ti bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vase(T)
Verse 5. (metre: anuṣṭubh)
sarvva-sasya-samṛ-
<28>28ddhān tu
yo hareta vasundharāṃ
śva-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha majjate
<29>29likhitaṃ sambatsara-śate t-navaty-uttare caittra-māsa-divase daśame
<30>30bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-
<31>31sāndhiviggrahika-manorathena[+|]dūtakodūtakar mahāvalādhikṛta-kṣattriya-
<32>32śiva(gu)ptaḥ[+||]

seal

seal.1mahārāja-
seal.2śa(r)va(nā)tha

body

<1>1svasty[+|] uccakalpāt mahārājaughadeva_2_s tasya puttras tat-pādānuddhyāto mahādevyā[+ṃ]
<2>2kumāradevyām utpanno mahārāja-_2_kumāradevas tasya _ puttras tat-pādānu -
<3>3ddhyāto mahādevyāṃ jayasvāminyā_3_m utpanno mahārāja-jayasvāmī tasya
<4>4_puttras tat-pādānu_ddhyāto mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya
<5>5puttras tat-pādānu_ddhyāto mahādevyām ajjhitadevyām utpanno mahārāja-jaya -
<6>6nāthas tasya puttras ta_t-pādānuddhyāto mahādevyāṃ muruṇḍadevyām utpanno mahārāja-
<7>7śarvvanāthaḥ kuśalī tama_-nadyā uttara-pāre āśramake brāhmaṇā -
<8>8dīn kuṭumbinas sarvva-kārūnś ca samājñāpayati[+|]
viditam vo stu yathaiṣa
<9>9grāmo mayācandrārkka-samakālikas sadraṅgas soparikaraḥ a-cāṭa-
<10>10bhaṭa-prāveśyaś cora-daṇḍa-varjjitaḥ catu[+r]bhir anśaiḥe pratipāditaḥ[+|] ato
<11>11nśa-dvayaṃ viṣṇunandinaḥ[+|]_ aparo py anśaḥ svāmināga-puttra-vaṇija[+ḥ]
<12>12śaktināgasya[+|] aparo py anśaḥ kumāranāga-skandanāgayoḥ[+|] etat-pu-
<13>13ttra-prapauttra-tat-puttrādy-anukkrameṇa tāmra-śāsanenātisṛṣṭa[+ḥ|] ebhir apia mayāa-
<14>14numoditakaṃ yathopari-likhitaka-kkrameṇaiva sva-puṇyābhivṛddhaye sva-prati-
<15>15ṣṭhāpitaka-bhagavat-pādānām āditsā-bhaṭṭāraka-pādānāñ ca khaṇḍa-phuṭṭa-pratisaṃ -
<16>16_skāra-karaṇāya vali-caru-sattra-gandha-dhūpa-mālya-dīpa-pravarttanāya c(ā)tisṛ{+ṣṭaḥ}[+|]
<17>17teai yūyam eṣāṃ samucita-bhāga-_2_bhoga-kara-hiraṇyādi-pratyāyopa -
<18>18naya[+ṃ] kariṣyathājñā-śravaṇa-vidheyā_2_ś ca bhaviṣyatha[+|] ye cāsmad-vanśotpadya-
<19>19mānaka-rājānas tair iyan dattir na vilopyānumodanīyā yathāo-kālañ ca
<20>20pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca na grāhyāḥ[+|] yaḥ
<21>21imān dattin lopayet saf pañcabhir mahā-pātakair upapātakaiś ca saṃyukta(ḥ)
<22>22syād[+|] uktañ ca mahābhārate bhagavatā veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattām para-dattā
<23>23m bā
yatnād rakṣa yudhiṣṭhira
mahīm mahīmatāñ chreṣṭha
dānāc chreyo nupālanaṃ
Verse 2. (metre: anuṣṭubh)
<24>24prāyena hi narendrāṇāṃ
vidyate nāaśubhā gatiḥ
pūyante te tu satataṃ
pra-
<25>25yacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
bahubhir vasudhā bhuktā
rājabhis sagarādibhiḥ
yasya
<26>26yasya yadā bhūumis
tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge moda-
<27>27ti bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vase(T)
Verse 5. (metre: anuṣṭubh)
sarvva-sasya-samṛ-
<28>28ddhān tu
yo hareta vasundharāṃ
śva-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha majjate
<29>29likhitaṃ sambatsara-śate t-navaty-uttare caittra-māsa-divase daśame
<30>30bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-
<31>31sāndhiviggrahika-manorathena[+|]dūtakodūtakar mahāvalādhikṛta-kṣattriya-
<32>32śiva(gu)ptaḥ[+||]