body
<1>1†svasty
[+|] uccakalpā
t mahārājaughadeva
_2_s tasya puttras tat
-pādānuddhyāto mahādevyā
[+ṃ]<2>2kumāradevyām utpanno mahārāja
-_2_kumāradevas tasya
_ puttras tat
-pādānu
-<3>3ddhyāto mahādevyāṃ jayasvāminyā
_3_m utpanno mahārāja
-jayasvāmī tasya
<4>4_puttras tat
-pādānu
_ddhyāto mahādevyāṃ rāmadevyām utpanno mahārāja
-vyāghras tasya
<5>5puttras tat
-pādānu
_ddhyāto mahādevyām ajjhitadevyām utpanno mahārāja
-jaya
-<6>6nāthas tasya puttras ta
_t
-pādānuddhyāto mahādevyāṃ muruṇḍadevyām utpanno mahārāja
-
<7>7śarvvanāthaḥ kuśalī tama
_sā
-nadyā uttara
-pāre āśramake brāhmaṇā
-<8>8dīn kuṭumbinas sarvva
-kārū
nś ca samājñāpayati
[+|]viditam
vobā stu yathaiṣa
<9>9grāmo mayācandrārkka
-samakālikas s
adraṅgas soparikaraḥ a
-cāṭa
-
<10>10bhaṭa
-prāveśyaś cora
-daṇḍa
-varjjitaḥ catu
[+r]bhir a
nś
aiḥe pratipāditaḥ
[+|] ato
<11>11nśa
-dvayaṃ viṣṇunandinaḥ
[+|]_ aparo py a
nśaḥ svāmināga
-puttra
-vaṇija
[+ḥ]<12>12śaktināgasya
[+|] aparo py a
nśaḥ kumāranāga
-skandanāgayoḥ
[+|] etat
-pu
-<13>13ttra
-prapauttra
-tat
-puttrādy
-anukkrameṇa tāmra
-śāsanenātisṛṣṭa
[+ḥ|] ebhir ap
ia may
āa-<14>14numoditakaṃ yathopari
-likhitaka
-kkrameṇaiva sva
-puṇyābhivṛddhaye sva
-prati
-<15>15ṣṭhāpitaka
-bhagavat
-pādānām āditsā
-bhaṭṭāraka
-pādānāñ ca khaṇḍa
-phuṭṭa
-pratisaṃ
-<16>16_skāra
-karaṇāya vali
-caru
-sattra
-gandha
-dhūpa
-mālya
-dīpa
-pravarttanāya c
(ā)tisṛ
{+ṣṭaḥ}[+|]<17>17t
eai yūyam eṣāṃ samucita
-bhāga
-_2_bhoga
-kara
-hiraṇyādi
-pratyāyopa
-<18>18naya
[+ṃ] kariṣyathājñā
-śravaṇa
-vidheyā
_2_ś ca bhaviṣyatha
[+|] ye cāsmad
-va
nśotpadya
-<19>19mānaka
-rājānas tair iya
n dattir na vilopyānumodanīyā yath
āo-kālañ ca
<20>20pratipālanīyā
[+|] samucita
-rājābhāvya
-kara
-pratyāyāś ca na grāhyāḥ
[+|] yaḥ
<21>21imā
n datti
n lopayet saf pañcabhir mahā
-pātakair upapātakaiś ca saṃyukta
(ḥ)<22>22syād
[+|] uktañ ca mahābhārate bhagavatā veda
-vyāsena vyāsena
[+|]Verse 1. (metre: anuṣṭubh)sva
-dattām para
-dattā
<23>23m bā
yatnād rakṣa yudhiṣṭhira
mahīm mahīmatāñ chreṣṭha
dānāc chreyo nupālanaṃ
Verse 2. (metre: anuṣṭubh)<24>24prāye
na hi narendrāṇāṃ
vidyate n
āaśubhā gatiḥ
pūyante te tu satataṃ
pra
-<25>25yacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)bahubhir vasudhā bhuktā
rājabhis sagarādibhiḥ
yasya
<26>26yasya yadā bh
ūumis
tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)ṣaṣṭiṃ varṣa
-sahasrāṇi
svargge moda
-<27>27ti bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vase
(T)Verse 5. (metre: anuṣṭubh)sarvva
-sasya
-samṛ
-<28>28ddhā
n tu
yo hareta vasundharāṃ
śva
-viṣṭhāyāṃ kṛmir bhūtvā
pitṛbhis saha majjate
<29>29likhitaṃ sambatsara
-śate t
ṛ-navaty
-uttare caittra
-māsa
-divase daśame
<30>30bhogika
-phālgudattāmātya
-naptrā bhogika
-varāhadinna
-puttreṇa mahā
-
<31>31sāndhiviggrahika
-manorathena
[+|]dūtakodūtakar mahāvalādhikṛta
-kṣattriya
-
<32>32śiva
(gu)ptaḥ
[+||]