<1>1svasty
[+|] uccakalpān mahārājaughadeva
_2_s tasya puttras tat
-pādānudhyāto mahā
-<2>2devyāṃ kumārad
(e)vyām utpanno mahārāja
-_2_kumāradevas tasya puttras tat
-p
āadānudhyāto
<3>3mahādevyāṃ jayasvāminyām utpanno mahārāja
-jayasvām
i tasya puttras tat
-pādānudhyāto
<4>4mahādevyāṃ rāmadevyām utpanno mahārāja
-vyāghras tasya puttras tat
-p
āadānudhyāto mahā
-<5>5devy
āam ajjhitadevyām utpanno mahārāja
-jayanāthaḥ kuśal
i dhavaṣaṇḍikāyā
(ṃ) vrāhma
-<6>6ṇādīn kuṭumvinaḥ kārukāṃś ca samājñāpayati
[+|]viditaṃ vo stu yathaiṣa grāmo mayā
-<7>7candrārkka
-samakālikaḥ śāśātaneya
-sarvvavāḍha
-divira
-tat
-puttra
-bhāgavata
-gaṅga
-ta
[+t]-puttra
-<8>8raṅkaboṭa
-ajagaradās
āanāṃ sva
-puṇyābhivṛddhaye bhagavat
-pād
eabhyaḥ dev
āagrahāro tisṛṣṭa
[+ḥ|]<9>9ebhiś cāttra pratiṣṭhāpitaka
-bhagavat
-pādānāṃ puttra
-prapauttra
-tat
-puttrātikkrameṇa khaṇḍa
-
<10>10phuṭṭa
-pratisaṃskara
-vali
-caru
-sattra
-pravarttanādy
-anuṣṭhānena ca sva
-puṇyābhivṛddhiḥ
<11>11karttavyā
[+|]te yūyam eṣāṃ samucita
-śu
(lka)-bhāga
-bhoga
-kara
-hiraṇyādi
-pratyāyopanayaṃ
<12>12kariṣyathājñā
-śravaṇa
-vidheyāś ca bhaviṣyatha
[+|] ye cāsmad
-vaṃśotpadyamānaka
-rājānas tair iyaṃ
<13>13datti
[+r] nna vilopyā anumodan
īayā samucita
-r
āojābhāvya
-kara
-pratyāyā na grāhyā
[+ḥ]<14>14cora
-daṇḍa
-varjyaṃ| kālānukālaṃ ca pratipā
_2_lanīya
(ṃ)[+|] yaś caināṃ dattiṃ lopayet sa pa
[+ṃ]ca
-<15>15bhir mmahā
-pātakair upapātakaiś ca saṃyuktaḥ
syādsya[+|] uktaṃ ca mahābhārate bhagavatā veda
-vyāsena
<16>16vyāsena
[+|]Verse 1. (metre: anuṣṭubh)sva
-dattāṃ para
-dattā
m vā
yatnād rakṣa yudhiṣṭhira
mahī
(ṃ) mahīmatāṃ śreṣṭha
dānāc chreyo nupāla
-<17>17naṃ
Verse 2. (metre: anuṣṭubh)prāyeṇa hi narendrāṇāṃ
vidyate nāśubhā gatiḥ
pūya
ntte te tu satata
(ṃ)prayacchanto va
(sundha)-<18>18rā
[+ṃ]||
Verse 3. (metre: anuṣṭubh)ṣaṣṭiṃ varṣa
-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny
(e)va narake vaseT
Verse 4. (metre: anuṣṭubh)<19>19bahubhir vvasudhā bhuktā
rājabhiḥ sagarādibhi
(ḥ|)(ya)sya yasya yadā bhūmis
tasya tasya tadā phalaṃ
Verse 5. (metre: anuṣṭubh)<20>20sarvva
-sasya
-samṛddhā
n tu
yo hareta vasundharā
(ṃ|)sa viṣṭhāyāṃ kṛmi
(r) bhūtvā
pitṛbhiḥ saha
majyate|
<21>21samvatsara
-śate sapta
-saptatyu
[+tta]re caittra
-māsa
-divase dvā
-viṃśatime likhitaṃ bhogika
-phālgudattāmātya
-<22>22{-mātya}-naptrā bhogika
-varāhadinna
-puttra
-sāndhivigrahika
-gallunā
(|)dūtaka uparikadūtakoparika-dīkṣita
-gṛha
-<23>23pati
-sthapati
-samrāṭ charvvadattaḥ||
yattrāghāṭāḥ dhānyavāhika
-pratyuddeśe garttā pālī ca|
<24>24durggamaṇḍala
-pradeśe pālī
[+|] suvarṇṇakakṣaka
-pradeśe gopatha
-(śaraḥ ardhena) ca p
(ālī)[+|]<25>25āmuka
-pradeśe garttā
[+|] dāramaṇḍala
-pradeś
{-r}e pālī
[+|] vakravaṇa
-prāveśya
-maṇḍala
-pradeśe pālī
[+|]<26>26grāme yāvat
-kūpaṃ praviṣṭā iti
[+||]