<1>1svasty[+|] uccakalpān mahārājaughadeva_2_s tasya puttras tat-pādānudhyāto mahā -
<2>2devyāṃ kumārad(e)vyām utpanno mahārāja-_2_kumāradevas tasya puttras tat-pāadānudhyāto
<3>3mahādevyāṃ jayasvāminyām utpanno mahārāja-jayasvāmi tasya puttras tat-pādānudhyāto
<4>4mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pāadānudhyāto mahā-
<5>5devyāam ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśali dhavaṣaṇḍikāyā(ṃ) vrāhma-
<6>6ṇādīn kuṭumvinaḥ kārukāṃś ca samājñāpayati[+|]
viditaṃ vo stu yathaiṣa grāmo mayā-
<7>7candrārkka-samakālikaḥ śāśātaneya-sarvvavāḍha-divira-tat-puttra-bhāgavata-gaṅga-ta[+t]-puttra-
<8>8raṅkaboṭa-ajagaradāsāanāṃ sva-puṇyābhivṛddhaye bhagavat-pādeabhyaḥ devāagrahāro tisṛṣṭa[+ḥ|]
<9>9ebhiś cāttra pratiṣṭhāpitaka-bhagavat-pādānāṃ puttra-prapauttra-tat-puttrātikkrameṇa khaṇḍa-
<10>10phuṭṭa-pratisaṃskara-vali-caru-sattra-pravarttanādy-anuṣṭhānena ca sva-puṇyābhivṛddhiḥ
<11>11karttavyā[+|]
te yūyam eṣāṃ samucita-śu(lka)-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṃ
<12>12kariṣyathājñā-śravaṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vaṃśotpadyamānaka-rājānas tair iyaṃ
<13>13datti[+r] nna vilopyā anumodanīayā samucita-rāojābhāvya-kara-pratyāyā na grāhyā[+ḥ]
<14>14cora-daṇḍa-varjyaṃ| kālānukālaṃ ca pratipā_2_lanīya(ṃ)[+|] yaś caināṃ dattiṃ lopayet sa pa[+ṃ]ca -
<15>15bhir mmahā-pātakair upapātakaiś ca saṃyuktaḥ syādsya[+|] uktaṃ ca mahābhārate bhagavatā veda-vyāsena
<16>16vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattāṃ para-dattām
yatnād rakṣa yudhiṣṭhira
mahī(ṃ) mahīmatāṃ śreṣṭha
dānāc chreyo nupāla-
<17>17naṃ
Verse 2. (metre: anuṣṭubh)
prāyeṇa hi narendrāṇāṃ
vidyate nāśubhā gatiḥ
pūyantte te tu satata(ṃ)
prayacchanto va(sundha)-
<18>18[+ṃ]||
Verse 3. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny (e)va narake vaseT
Verse 4. (metre: anuṣṭubh)
<19>19bahubhir vvasudhā bhuktā
rājabhiḥ sagarādibhi(ḥ|)
(ya)sya yasya yadā bhūmis
tasya tasya tadā phalaṃ
Verse 5. (metre: anuṣṭubh)
<20>20sarvva-sasya-samṛddhān tu
yo hareta vasundharā(ṃ|)
sa viṣṭhāyāṃ kṛmi(r) bhūtvā
pitṛbhiḥ saha majyate|
<21>21samvatsara-śate sapta-saptatyu[+tta]re caittra-māsa-divase dvā-viṃśatime likhitaṃ bhogika-phālgudattāmātya -
<22>22{-mātya}-naptrā bhogika-varāhadinna-puttra-sāndhivigrahika-gallunā(|)dūtaka uparikadūtakoparika-dīkṣita-gṛha -
<23>23pati-sthapati-samrāṭ charvvadattaḥ||
yattrāghāṭāḥ dhānyavāhika-pratyuddeśe garttā pālī ca|
<24>24durggamaṇḍala-pradeśe pālī[+|] suvarṇṇakakṣaka-pradeśe gopatha-(śaraḥ ardhena) ca p(ālī)[+|]
<25>25āmuka-pradeśe garttā[+|] dāramaṇḍala-pradeś{-r}e pālī[+|] vakravaṇa-prāveśya-maṇḍala-pradeśe pālī[+|]
<26>26grāme yāvat-kūpaṃ praviṣṭā iti[+||]
<1>1svasty[+|] uccakalpān mahārājaughadeva_2_s tasya puttras tat-pādānudhyāto mahā -
<2>2devyāṃ kumārad(e)vyām utpanno mahārāja-_2_kumāradevas tasya puttras tat-pāadānudhyāto
<3>3mahādevyāṃ jayasvāminyām utpanno mahārāja-jayasvāmi tasya puttras tat-pādānudhyāto
<4>4mahādevyāṃ rāmadevyām utpanno mahārāja-vyāghras tasya puttras tat-pāadānudhyāto mahā-
<5>5devyāam ajjhitadevyām utpanno mahārāja-jayanāthaḥ kuśali dhavaṣaṇḍikāyā(ṃ) vrāhma-
<6>6ṇādīn kuṭumvinaḥ kārukāṃś ca samājñāpayati[+|]
viditaṃ vo stu yathaiṣa grāmo mayā-
<7>7candrārkka-samakālikaḥ śāśātaneya-sarvvavāḍha-divira-tat-puttra-bhāgavata-gaṅga-ta[+t]-puttra-
<8>8raṅkaboṭa-ajagaradāsāanāṃ sva-puṇyābhivṛddhaye bhagavat-pādeabhyaḥ devāagrahāro tisṛṣṭa[+ḥ|]
<9>9ebhiś cāttra pratiṣṭhāpitaka-bhagavat-pādānāṃ puttra-prapauttra-tat-puttrātikkrameṇa khaṇḍa-
<10>10phuṭṭa-pratisaṃskara-vali-caru-sattra-pravarttanādy-anuṣṭhānena ca sva-puṇyābhivṛddhiḥ
<11>11karttavyā[+|]
te yūyam eṣāṃ samucita-śu(lka)-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaṃ
<12>12kariṣyathājñā-śravaṇa-vidheyāś ca bhaviṣyatha[+|] ye cāsmad-vaṃśotpadyamānaka-rājānas tair iyaṃ
<13>13datti[+r] nna vilopyā anumodanīayā samucita-rāojābhāvya-kara-pratyāyā na grāhyā[+ḥ]
<14>14cora-daṇḍa-varjyaṃ| kālānukālaṃ ca pratipā_2_lanīya(ṃ)[+|] yaś caināṃ dattiṃ lopayet sa pa[+ṃ]ca -
<15>15bhir mmahā-pātakair upapātakaiś ca saṃyuktaḥ syādsya[+|] uktaṃ ca mahābhārate bhagavatā veda-vyāsena
<16>16vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-dattāṃ para-dattām
yatnād rakṣa yudhiṣṭhira
mahī(ṃ) mahīmatāṃ śreṣṭha
dānāc chreyo nupāla-
<17>17naṃ
Verse 2. (metre: anuṣṭubh)
prāyeṇa hi narendrāṇāṃ
vidyate nāśubhā gatiḥ
pūyantte te tu satata(ṃ)
prayacchanto va(sundha)-
<18>18[+ṃ]||
Verse 3. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny (e)va narake vaseT
Verse 4. (metre: anuṣṭubh)
<19>19bahubhir vvasudhā bhuktā
rājabhiḥ sagarādibhi(ḥ|)
(ya)sya yasya yadā bhūmis
tasya tasya tadā phalaṃ
Verse 5. (metre: anuṣṭubh)
<20>20sarvva-sasya-samṛddhān tu
yo hareta vasundharā(ṃ|)
sa viṣṭhāyāṃ kṛmi(r) bhūtvā
pitṛbhiḥ saha majyate|
<21>21samvatsara-śate sapta-saptatyu[+tta]re caittra-māsa-divase dvā-viṃśatime likhitaṃ bhogika-phālgudattāmātya -
<22>22{-mātya}-naptrā bhogika-varāhadinna-puttra-sāndhivigrahika-gallunā(|)dūtaka uparikadūtakoparika-dīkṣita-gṛha -
<23>23pati-sthapati-samrāṭ charvvadattaḥ||
yattrāghāṭāḥ dhānyavāhika-pratyuddeśe garttā pālī ca|
<24>24durggamaṇḍala-pradeśe pālī[+|] suvarṇṇakakṣaka-pradeśe gopatha-(śaraḥ ardhena) ca p(ālī)[+|]
<25>25āmuka-pradeśe garttā[+|] dāramaṇḍala-pradeś{-r}e pālī[+|] vakravaṇa-prāveśya-maṇḍala-pradeśe pālī[+|]
<26>26grāme yāvat-kūpaṃ praviṣṭā iti[+||]