<1>1svasti[+||] śṛṅgavera-vaitheya-pūrṇṇakauśikāyāḥ bhaṭṭāraka-pādānuddhyātaḥ āyuktakācyuto
<2>2dhikaraṇañ ca gulmagandhike sa[+ṃ]ggohālike vrāhmaṇādīn pradhāna-kuṭum(b)inaḥ kuśala
<3>3m āśāsya bodhayanti[+|] viditam bo stu yathā puṇḍravarddhane ya mūlakavastukā-vāstavya-ku[*ṭu]-
<4>4mbi-kṣemāka gulmagandhikā-vāstavya-bhoyilaḥ tatraiva vāstavya-mahīdāsāv iha vīthī-maha[*tta]-
<5>5ra-kumāradeva-gaṇḍa-prajāpati-jeṣṭhadāmā-kuṭumbi-yaśoviṣṇu-Umayaśa-hariśa(rmma)-
<6>6sarp(pa)pālita-hiraṇyagupta-kumārayaśa-kumārabhūti-śivakuṇḍa-śivāpara-śiva-somavi(ṣṇu)-
<7>7satyaviṣṇu-kaṅkuṭi-nandadāma-vīranāga-{+ra}yaṇadāsa-rudra-bhava-guha-Acyuta-kuvera-śarvvanāga-(bhava)-
<8>8nāga-śrīdatta-bhavadatta-dhanaviṣṇu-guṇaratha-naradeva-purogāḥ vayañ ca vijñāpitāḥ[+|]
icch(ā)maḥ da[*kṣi]- -
<9>9ṇā(ṅ)śaka-(th)yā mecikāmra-siddhāyatane bhagavatām arhatāṅbhagavatānnarhatān kāritaka-vih(ā)re gulmagandhike cārhatām (pū)[*jā]-
<10>10rtthaṃ kāritaka-prānta-vihārikāyāṃvihārika tatraiva gulmagandhike bhagavatas sahasraraśmeḥ kāritaka-deva-kule ca vali-caru-sa[*ttra]- -
<11>11pravarttaāya khaṇḍa-phuṭṭa-pratisaṃskāra-karaṇāya gandha-dhupa-tail-opayogāoya śaśvat-kālopabhogyākṣaya-[*nī]- -
<12>12vyām apratikara-khila-kṣetrasya kulya-vāpam ekaṃ krītvā dātuṃ[+|] yuṣmākañ ca vīthyām anuvṛtta[+ḥ] dvi-dīnārikyāpratika[*ra]-
<13>13khila-kṣetrasya kulya-vāpa-vikraya[+ḥ|] tad arhathāsmābhir hastād dīnāra-dvayaṃ gṛhītvā kṣetrasya kulya-vāpam e(kaṃ)
<14>14{-ṃ}tum iti[+|]
yato etad-vijñāpyam u[pa]la[bhya] pustapāla-sihanandi-yaśodāmayor avadh[ā]raṇayā
-
<15>15sty a(yam a)smad-vīthy-anuvṛtta[+ḥ] dvi-dīnāriky-ā(pra)tikara-khila-kṣetrasya kulya-vāpa-vikrayas tad dīyatān na
<16>16virodhaḥ kaścid ity avasthāpya kṣemāka-bhoyila-mahidāsayor hastāt kulika-bhīmenopasaṅgṛhītaka-dīnāra-
<17>17dvayam etat krītvā kṣemāka-bhoyila-mahīdāsayo ṣaḍ-droṇa-vāpāḥ śravaṇakācārya balakuṇḍasya samā -
<18>18veiśitāḥ[+|] bhoyilen āpi sāmbapurasyārttha droṇa-vāpa-dvayaṃ tatra (ca de)vata-kula-samīpe puṣpa-vāṭikā-tala-- -
<19>19ṭaka-nimittaṃñ ca droṇa-vāpam ekaṃ kāritam[+]
ity eta[+t] kṣetraṃ gulmagandhikāyā[+ṃ]pūrvvottarāyāṃpūrvvottattarāṃyā diśi sapta-droṇa--
<20>20[pāḥ] rddeva-kula-samīpe ca droṇa-vāpan ekaṃ na likhyam[+|]
atra sīmā pūrvveṇa puṣkairiṇyā kandara-sīmā ca dakṣiṇe -
<21>21na dhanaviṣṇu-puṣkairiṇyā deva-kandara-sīmā ca paścimenāpi nābhraka-sataka-sīmā uttareṇāpi mā [#?3#] ta-ku -
<22>22ṇḍa-sīmā[+|] ity eta[+c] catus-sīmā-niyamita-kṣetraṃ[+|] samu[+pa]sthita-kālaṃ ye py anye {+vi}ṣaya-pataya{-ya}ḥ āyu -
<23>23ktakā[+ḥ] kuṭumbino dhikaraṇikā vā samvyavahāriṇo bhaviṣyanti (tai)r api bhūmi-dāna-phalam a(ve)-
<24>24kṣyākṣaya-nīvy anupālanīyānīvyānupālanīyā[+|] uktañ ca bhagavatā vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-[+da]tāṃ para-datāṃ vā
yo hareta vasundha-
<25>25rāṃ
sa viṣṭhāyā[+ṃ] kṛmir bhūtvā
pitṛbhis saha pacyate
Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge vasati bhūmi-
<26>26daḥ
ākṣeptā cānumantā ca
tāny e(va) na[+ra]ke vaseT
Verse 3. (metre: anuṣṭubh)
iyaṃ rāja-śatair ddatt{-v}ā
rddiya[+te] ca punaḥ punaḥ
ya(sya)
<27>27yasya yadāa bhūmi[+s]
tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)
vindhyāṭavīṣv anaṃbhassu
śuṣka-koṭara-vāsinaḥ
kṛṣṇāha-
<28>28yo bhijāyanti
bhūmi-dāyā[+n] haranti (ye)d iti
saṃ 100 20 8 caittra di 20 likhitaṃ rudradā(sena) tāpi -
<29>29(ta)ṃ s(u)sihanamiti[+||]
<1>1svasti[+||] śṛṅgavera-vaitheya-pūrṇṇakauśikāyāḥ bhaṭṭāraka-pādānuddhyātaḥ āyuktakācyuto
<2>2dhikaraṇañ ca gulmagandhike sa[+ṃ]ggohālike vrāhmaṇādīn pradhāna-kuṭum(b)inaḥ kuśala
<3>3m āśāsya bodhayanti[+|] viditam bo stu yathā puṇḍravarddhane ya mūlakavastukā-vāstavya-ku[*ṭu]-
<4>4mbi-kṣemāka gulmagandhikā-vāstavya-bhoyilaḥ tatraiva vāstavya-mahīdāsāv iha vīthī-maha[*tta]-
<5>5ra-kumāradeva-gaṇḍa-prajāpati-jeṣṭhadāmā-kuṭumbi-yaśoviṣṇu-Umayaśa-hariśa(rmma)-
<6>6sarp(pa)pālita-hiraṇyagupta-kumārayaśa-kumārabhūti-śivakuṇḍa-śivāpara-śiva-somavi(ṣṇu)-
<7>7satyaviṣṇu-kaṅkuṭi-nandadāma-vīranāga-{+ra}yaṇadāsa-rudra-bhava-guha-Acyuta-kuvera-śarvvanāga-(bhava)-
<8>8nāga-śrīdatta-bhavadatta-dhanaviṣṇu-guṇaratha-naradeva-purogāḥ vayañ ca vijñāpitāḥ[+|]
icch(ā)maḥ da[*kṣi]- -
<9>9ṇā(ṅ)śaka-(th)yā mecikāmra-siddhāyatane bhagavatām arhatāṅbhagavatānnarhatān kāritaka-vih(ā)re gulmagandhike cārhatām (pū)[*jā]-
<10>10rtthaṃ kāritaka-prānta-vihārikāyāṃvihārika tatraiva gulmagandhike bhagavatas sahasraraśmeḥ kāritaka-deva-kule ca vali-caru-sa[*ttra]- -
<11>11pravarttaāya khaṇḍa-phuṭṭa-pratisaṃskāra-karaṇāya gandha-dhupa-tail-opayogāoya śaśvat-kālopabhogyākṣaya-[*nī]- -
<12>12vyām apratikara-khila-kṣetrasya kulya-vāpam ekaṃ krītvā dātuṃ[+|] yuṣmākañ ca vīthyām anuvṛtta[+ḥ] dvi-dīnārikyāpratika[*ra]-
<13>13khila-kṣetrasya kulya-vāpa-vikraya[+ḥ|] tad arhathāsmābhir hastād dīnāra-dvayaṃ gṛhītvā kṣetrasya kulya-vāpam e(kaṃ)
<14>14{-ṃ}tum iti[+|]
yato etad-vijñāpyam u[pa]la[bhya] pustapāla-sihanandi-yaśodāmayor avadh[ā]raṇayā
-
<15>15sty a(yam a)smad-vīthy-anuvṛtta[+ḥ] dvi-dīnāriky-ā(pra)tikara-khila-kṣetrasya kulya-vāpa-vikrayas tad dīyatān na
<16>16virodhaḥ kaścid ity avasthāpya kṣemāka-bhoyila-mahidāsayor hastāt kulika-bhīmenopasaṅgṛhītaka-dīnāra-
<17>17dvayam etat krītvā kṣemāka-bhoyila-mahīdāsayo ṣaḍ-droṇa-vāpāḥ śravaṇakācārya balakuṇḍasya samā -
<18>18veiśitāḥ[+|] bhoyilen āpi sāmbapurasyārttha droṇa-vāpa-dvayaṃ tatra (ca de)vata-kula-samīpe puṣpa-vāṭikā-tala-- -
<19>19ṭaka-nimittaṃñ ca droṇa-vāpam ekaṃ kāritam[+]
ity eta[+t] kṣetraṃ gulmagandhikāyā[+ṃ]pūrvvottarāyāṃpūrvvottattarāṃyā diśi sapta-droṇa--
<20>20[pāḥ] rddeva-kula-samīpe ca droṇa-vāpan ekaṃ na likhyam[+|]
atra sīmā pūrvveṇa puṣkairiṇyā kandara-sīmā ca dakṣiṇe -
<21>21na dhanaviṣṇu-puṣkairiṇyā deva-kandara-sīmā ca paścimenāpi nābhraka-sataka-sīmā uttareṇāpi mā [#?3#] ta-ku -
<22>22ṇḍa-sīmā[+|] ity eta[+c] catus-sīmā-niyamita-kṣetraṃ[+|] samu[+pa]sthita-kālaṃ ye py anye {+vi}ṣaya-pataya{-ya}ḥ āyu -
<23>23ktakā[+ḥ] kuṭumbino dhikaraṇikā vā samvyavahāriṇo bhaviṣyanti (tai)r api bhūmi-dāna-phalam a(ve)-
<24>24kṣyākṣaya-nīvy anupālanīyānīvyānupālanīyā[+|] uktañ ca bhagavatā vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
sva-[+da]tāṃ para-datāṃ vā
yo hareta vasundha-
<25>25rāṃ
sa viṣṭhāyā[+ṃ] kṛmir bhūtvā
pitṛbhis saha pacyate
Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge vasati bhūmi-
<26>26daḥ
ākṣeptā cānumantā ca
tāny e(va) na[+ra]ke vaseT
Verse 3. (metre: anuṣṭubh)
iyaṃ rāja-śatair ddatt{-v}ā
rddiya[+te] ca punaḥ punaḥ
ya(sya)
<27>27yasya yadāa bhūmi[+s]
tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)
vindhyāṭavīṣv anaṃbhassu
śuṣka-koṭara-vāsinaḥ
kṛṣṇāha-
<28>28yo bhijāyanti
bhūmi-dāyā[+n] haranti (ye)d iti
saṃ 100 20 8 caittra di 20 likhitaṃ rudradā(sena) tāpi -
<29>29(ta)ṃ s(u)sihanamiti[+||]