<1>1svasti
[+||] śṛṅgavera
-vaitheya
-pūrṇṇakauśikāyāḥ bhaṭṭāraka
-pādānuddhyātaḥ āyuktakācyuto
<2>2dhikaraṇañ ca gulmagandhike sa
[+ṃ]ggohālike vrāhmaṇādīn pradhāna
-kuṭum
(b)inaḥ kuśala
<3>3m āśāsya bodhayanti
[+|] viditam bo stu yathā puṇḍravarddhane ya mūlakavastukā
-vāstavya
-ku
[*ṭu]-<4>4mbi
-kṣemāka gulmagandhikā
-vāstavya
-bhoyilaḥ tatraiva vāstavya
-mahīdāsāv iha vīthī
-maha
[*tta]-<5>5ra
-kumāradeva
-gaṇḍa
-prajāpati
-jeṣṭhadāmā
-kuṭumbi
-yaśoviṣṇu
-Umayaśa
-hariśa
(rmma)-
<6>6sarp
(pa)pālita
-hiraṇyagupta
-kumārayaśa
-kumārabhūti
-śivakuṇḍa
-śivāpara
-śiva
-somavi
(ṣṇu)-
<7>7satyaviṣṇu
-kaṅkuṭi
-nandadāma
-vīranāga
-nā
{+ra}yaṇadāsa
-rudra
-bhava
-guha
-Acyuta
-kuvera
-śarvvanāga
-(bhava)-<8>8nāga
-śrīdatta
-bhavadatta
-dhanaviṣṇu
-guṇaratha
-naradeva
-purogāḥ vayañ ca vijñāpitāḥ
[+|]icch
(ā)maḥ da
[*kṣi]-
-<9>9ṇā
(ṅ)śaka
-vī
(th)yā mecikāmra
-siddhāyatane
bhagavatām arhatāṅbhagavatānnarhatān kāritaka
-vih
(ā)re gulmagandhike cārhatām
(pū)[*jā]-<10>10rtthaṃ kāritaka
-prānta
-vihārikāyāṃvihārika tatraiva gulmagandhike bhagavatas sahasraraśmeḥ kāritaka
-deva
-kule ca
vali
-caru
-sa
[*ttra]-
-<11>11pravartta
ṇāya khaṇḍa
-phuṭṭa
-pratisaṃskāra
-karaṇāya gandha
-dh
upa
-tail
-opayog
āoya śaśvat
-kālopabhogyākṣaya
-[*nī]-
-<12>12vyām apratikara
-khila
-kṣetrasya kulya
-vāpam ekaṃ krītvā dātuṃ
[+|] yuṣmākañ ca vīthyām anuvṛtta
[+ḥ] dvi
-dīnārikyāpratika
[*ra]-
<13>13khila
-kṣetrasya kulya
-vāpa
-vikraya
[+ḥ|] tad arhathāsmābhir hastād dīnāra
-dvayaṃ gṛhītvā kṣetrasya kulya
-vāpam e
(kaṃ)<14>14dā
{-ṃ}tum iti
[+|]yato etad
-vijñāpyam u
[pa]la
[bhya] pustapāla
-si
ṅhanandi
-yaśodāmayor avadh
[ā]raṇayā
-<15>15sty a
(yam a)smad
-vīthy
-anuvṛtta
[+ḥ] dvi
-dīnāriky
-ā
(pra)tikara
-khila
-kṣetrasya kulya
-vāpa
-vikrayas tad dīyatān na
<16>16virodhaḥ kaścid ity avasthāpya kṣemāka
-bhoyila
-mahidāsayor hastāt kulika
-bhīmenopasaṅgṛhītaka
-dīnāra
-
<17>17dvayam etat krītvā kṣemāka
-bhoyila
-mahīdāsayo ṣaḍ
-droṇa
-vāpāḥ śra
vaṇakācārya balakuṇḍasya samā
-<18>18v
eiśitāḥ
[+|] bhoyilen āpi sāmbapurasyārttha droṇa
-vāpa
-dvayaṃ tatra
(ca de)vata
-kula
-samīpe puṣpa
-vāṭikā
-tala
-vā
-
-<19>19ṭaka
-nimitta
ṃñ ca droṇa
-vāpam ekaṃ kāritam
[+]ity eta
[+t] kṣetraṃ gulmagandhikāyā
[+ṃ]pūrvvottarāyāṃpūrvvottattarāṃyā diśi sapta
-droṇa
-vā
-<20>20[pāḥ] rddeva
-kula
-samīpe ca droṇa
-vāpan ekaṃ na likhyam
[+|]atra sīmā pūrvveṇa puṣk
airiṇyā kandara
-sīmā ca dakṣiṇe
-<21>21na dhanaviṣṇu
-puṣk
airiṇyā deva
-kandara
-sīmā ca paścimenāpi nābhraka
-sataka
-sīmā uttareṇāpi mā
[#?3#] ta
-ku
-<22>22ṇḍa
-sīmā
[+|] ity eta
[+c] catus
-sīmā
-niyamita
-kṣetraṃ
[+|] samu
[+pa]sthita
-kālaṃ ye py anye
{+vi}ṣaya
-pataya
{-ya}ḥ āyu
-<23>23ktakā
[+ḥ] kuṭumbino dhikaraṇikā vā sa
mvyavahāriṇo bhaviṣyanti
(tai)r api bhūmi
-dāna
-phalam a
(ve)-<24>24kṣyākṣaya
-nīvy anupālanīyānīvyānupālanīyā[+|] uktañ ca bhagavatā vyāsena
[+|]Verse 1. (metre: anuṣṭubh)
sva
-[+da]tāṃ para
-da
tāṃ vā
yo hareta vasundha
-<25>25rāṃ
sa viṣṭhāyā
[+ṃ] kṛmir bhūtvā
pitṛbhis saha pacyate
Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa
-sahasrāṇi
svargge vasati bhūmi
-<26>26daḥ
ākṣeptā cānumantā ca
tāny e
(va) na
[+ra]ke vaseT
Verse 3. (metre: anuṣṭubh)
iyaṃ rāja
-śatair ddatt
{-v}ā
dīrddiya
[+te] ca punaḥ punaḥ
ya
(sya)<27>27yasya yad
āa bhūmi
[+s]tasya tasya tadā phalaṃ
Verse 4. (metre: anuṣṭubh)
vindhyāṭavīṣv anaṃbhassu
śuṣka
-koṭara
-vāsinaḥ
kṛṣṇāha
-<28>28yo bhijāyant
ibhūmi
-dāyā
[+n] haranti
(ye)d iti
saṃ
100 20 8 caittra di
20 likhitaṃ rudradā
(sena) tāpi
-<29>29(ta)ṃ s
(u)si
ṅhanamiti
[+||]