Baigram charter of Kumāramatya Kulavṛddhi, first side.

Baigram charter of Kumāramatya Kulavṛddhi, second side.

<1>1svasti[+|] pañcanagaryyā bhaṭṭāraka-pādānuddhyātaḥ kumārāmātya-kulavṛddhir etad-viṣayādhikaraṇañ ca
<2>2vāyigrāmika-trivṛtāa-śrīgohālyoḥ brāhmaṇottarān samvyavahāri-pramukhān grāma-kuṭumbinaḥ kuśalam anu -
<3>3varṇya bodhayanti[+|]vijñāpayato 'traivavijñāpayator atraiva-vāstavya-kuṭumbi-bhoyila-bhāskarāv[+|] āvayoḥ pitrā śivanandi -
<4>4nā kāritaka-bhagavato govindasvāminaḥ deva-kulas tad asāv alpa-vṛttikaḥ[+|] iha viṣaye samudaya-
<5>5bāhyādy-astamba-khila-kṣeattrāaṇām akiñcit-pratikarāṇāṃ śaśvad ācandrārkka-tāraka-bhojyānāṃm akṣaya-nīvyā
<6>6dvi-dīnārikkya-kulya-vāpa-vikkrayo nuvṛttas[+|] tad arhathāvayos sakāśāt ṣaīḍ dīnārān aṣṭa ca rūpakān āyī -
<7>7kṛtya bhagavato govindasvāmino deva-kule khaṇḍa-phuṭṭa-pratisaṃskāara-karaṇāya _ gandha-dhūpa-dīpa-
<8>8sumanasā[+ṃ] pravarttanāya ca trivṛtāyām bhogilasya khila-kṣettra-kulya-vāpa-trayaṃ _ śrīgohālyāmś api
<9>9tala-vāṭakār(t)tha[+m] sthala-vāstuno droṇa-vāpa(m) ekaṃ _ bhāskarasyāpi sthala-vāstuno droṇa-vāpañ ca dātu -
<10>10m iti[+||]_
yato yuṣmān bodhayāma[+ḥ|]_ pustapāla-durgādattārkkadāsayor avadhāraṇayā avadhṛta -
<11>11m astīha viṣay(e) samudaya-bāhyādy-astamba-khila-kṣettrāṇā[+ṃ] śaśvad ācandrārkka-tāraka-bhojyānāṃ dvi--
<12>12nārikya-kulya-vāpa-vikkrayo nuvṛttaḥ[+|] evaṃ-vidhāpratikara-khila-kṣettra-vikkraye ca na kaścid rājārttha-
<13>13virodha upacaya eva bhaṭṭāraka-pādānāṃ dharmma-phala-ṣaḍ-bhāgāvāptiś ca[+|] tad dīyatām iti etayoḥ
<14>14bhoyila-bhāskarayos sakā[+śā]t ṣaḍ dīnārān aṣṭa ca rūpakān āyīkṛtya bhagavato govindasvāmino
<15>15deva-kulasyārtthe bhoyilasya trivṛtāyāṃ _ khila-kṣettra-kulya-vāpa-trayaṃ tala-vāṭakādy-artthaM
<16>16śrīgohālyā[+ṃ] sthala-vāstuno droṇa-vāpaṃ bhāskarasyāpy atraiīva sthalai-vāastuno droṇa-vāpa -
<17>17m[+|]
eva[+ṃ] kulya-vāpa-trayaṃ sthala-droṇa-vāpa-dvayañ ca _ akṣaya-nīvyānīvyās tāmra-paṭṭena dattaM[+|] ninna
<18>18ku 3 sthala-dro 2
te yūyaṃ sva-karṣaṇāvirodhi-sthāne darvvīkarmma-hastenāṣṭaka-navaka-naḷābhyā -
<19>19m apaviñcchya _ cira-kāla-sthāyi-tuṣāṅgār-ādinā cihnaiś cāturddiśo niyamya dāsyathākṣaya-
<20>20nīvī-dharmmena ca śaśvat-kālam anupālayiṣyatha varttamāna-bhaviṣyaiś ca saṃvyavahāryy-ādibhir eta -
<21>21d dharmmāpekṣayānupālayitavyam iti[+|]_ uktañ ca bhagava[+tā] veda-vyāsa-mahātmanā[+|]_
Verse 1. (metre: anuṣṭubh)
sva-dattāṃ para-dattāṃ
<22>22v{-v}ā
yo hareta vasundharāṃ(|)
sa viṣṭhāyāṃ krimir bhūtvā
pitṛbhis saha pacyate_
Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-saha-
<23>23srāṇi
svargge modati bhūmidaḥ_
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 3. (metre: anuṣṭubh)
pūrvva-
<24>24dattāṃ dvijātibhyoā
yatnād rakṣa yudhiṣṭhira_
mahī[+ṃ] mahimatāṃ śreṣṭha
dānāc chreyo nupāla-
<25>25nam[+||] iti
saṃ 100 20 8 māgha di 10 9
<1>1svasti[+|] pañcanagaryyā bhaṭṭāraka-pādānuddhyātaḥ kumārāmātya-kulavṛddhir etad-viṣayādhikaraṇañ ca
<2>2vāyigrāmika-trivṛtāa-śrīgohālyoḥ brāhmaṇottarān samvyavahāri-pramukhān grāma-kuṭumbinaḥ kuśalam anu -
<3>3varṇya bodhayanti[+|]vijñāpayato 'traivavijñāpayator atraiva-vāstavya-kuṭumbi-bhoyila-bhāskarāv[+|] āvayoḥ pitrā śivanandi -
<4>4nā kāritaka-bhagavato govindasvāminaḥ deva-kulas tad asāv alpa-vṛttikaḥ[+|] iha viṣaye samudaya-
<5>5bāhyādy-astamba-khila-kṣeattrāaṇām akiñcit-pratikarāṇāṃ śaśvad ācandrārkka-tāraka-bhojyānāṃm akṣaya-nīvyā
<6>6dvi-dīnārikkya-kulya-vāpa-vikkrayo nuvṛttas[+|] tad arhathāvayos sakāśāt ṣaīḍ dīnārān aṣṭa ca rūpakān āyī -
<7>7kṛtya bhagavato govindasvāmino deva-kule khaṇḍa-phuṭṭa-pratisaṃskāara-karaṇāya _ gandha-dhūpa-dīpa-
<8>8sumanasā[+ṃ] pravarttanāya ca trivṛtāyām bhogilasya khila-kṣettra-kulya-vāpa-trayaṃ _ śrīgohālyāmś api
<9>9tala-vāṭakār(t)tha[+m] sthala-vāstuno droṇa-vāpa(m) ekaṃ _ bhāskarasyāpi sthala-vāstuno droṇa-vāpañ ca dātu -
<10>10m iti[+||]_
yato yuṣmān bodhayāma[+ḥ|]_ pustapāla-durgādattārkkadāsayor avadhāraṇayā avadhṛta -
<11>11m astīha viṣay(e) samudaya-bāhyādy-astamba-khila-kṣettrāṇā[+ṃ] śaśvad ācandrārkka-tāraka-bhojyānāṃ dvi--
<12>12nārikya-kulya-vāpa-vikkrayo nuvṛttaḥ[+|] evaṃ-vidhāpratikara-khila-kṣettra-vikkraye ca na kaścid rājārttha-
<13>13virodha upacaya eva bhaṭṭāraka-pādānāṃ dharmma-phala-ṣaḍ-bhāgāvāptiś ca[+|] tad dīyatām iti etayoḥ
<14>14bhoyila-bhāskarayos sakā[+śā]t ṣaḍ dīnārān aṣṭa ca rūpakān āyīkṛtya bhagavato govindasvāmino
<15>15deva-kulasyārtthe bhoyilasya trivṛtāyāṃ _ khila-kṣettra-kulya-vāpa-trayaṃ tala-vāṭakādy-artthaM
<16>16śrīgohālyā[+ṃ] sthala-vāstuno droṇa-vāpaṃ bhāskarasyāpy atraiīva sthalai-vāastuno droṇa-vāpa -
<17>17m[+|]
eva[+ṃ] kulya-vāpa-trayaṃ sthala-droṇa-vāpa-dvayañ ca _ akṣaya-nīvyānīvyās tāmra-paṭṭena dattaM[+|] ninna
<18>18ku 3 sthala-dro 2
te yūyaṃ sva-karṣaṇāvirodhi-sthāne darvvīkarmma-hastenāṣṭaka-navaka-naḷābhyā -
<19>19m apaviñcchya _ cira-kāla-sthāyi-tuṣāṅgār-ādinā cihnaiś cāturddiśo niyamya dāsyathākṣaya-
<20>20nīvī-dharmmena ca śaśvat-kālam anupālayiṣyatha varttamāna-bhaviṣyaiś ca saṃvyavahāryy-ādibhir eta -
<21>21d dharmmāpekṣayānupālayitavyam iti[+|]_ uktañ ca bhagava[+tā] veda-vyāsa-mahātmanā[+|]_
Verse 1. (metre: anuṣṭubh)
sva-dattāṃ para-dattāṃ
<22>22v{-v}ā
yo hareta vasundharāṃ(|)
sa viṣṭhāyāṃ krimir bhūtvā
pitṛbhis saha pacyate_
Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa-saha-
<23>23srāṇi
svargge modati bhūmidaḥ_
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 3. (metre: anuṣṭubh)
pūrvva-
<24>24dattāṃ dvijātibhyoā
yatnād rakṣa yudhiṣṭhira_
mahī[+ṃ] mahimatāṃ śreṣṭha
dānāc chreyo nupāla-
<25>25nam[+||] iti
saṃ 100 20 8 māgha di 10 9