<1>1svasti
[+|] pañcanagaryyā bhaṭṭāraka
-pādānuddhyātaḥ kumārāmātya
-kulavṛddhir etad
-viṣayādhikaraṇañ ca
<2>2vāyigrāmika
-trivṛt
āa-śrīgohālyoḥ brāhmaṇottarān samvyavahāri
-pramukhān grāma
-kuṭumbinaḥ kuśalam anu
-<3>3varṇya bodhayanti
[+|]vijñāpayato 'traivavijñāpayator atraiva-vāstavya
-kuṭumbi
-bhoyila
-bhāskarāv
[+|] āvayoḥ pitrā śivanandi
-<4>4nā kāritaka
-bhagavato govindasvāminaḥ deva
-kulas tad asāv alpa
-vṛttikaḥ
[+|] iha viṣaye samudaya
-
<5>5bāhyādy
-astamba
-khila
-kṣ
eattr
āaṇām akiñcit
-pratikarāṇāṃ śaśvad ācandrārkka
-tāraka
-bhojyānā
ṃm akṣaya
-nīvyā
<6>6dvi
-dīnārikkya
-kulya
-vāpa
-vikkrayo nuvṛttas
[+|] tad arhathāvayos sakāśāt ṣ
aīḍ dīnārān aṣṭa ca rūpakān āyī
-<7>7kṛtya bhagavato govindasvāmino deva
-kule khaṇḍa
-phuṭṭa
-pratisaṃsk
āara
-karaṇāya
_ gandha
-dhūpa
-dīpa
-
<8>8sumanasā
[+ṃ] pravarttanāya ca trivṛtāyām bhogilasya khila
-kṣettra
-kulya
-vāpa
-trayaṃ
_ śrīgohālyā
mś api
<9>9tala
-vāṭakār
(t)tha
[+m] sthala
-vāstuno droṇa
-vāpa
(m) ekaṃ
_ bhāskarasyāpi sthala
-vāstuno droṇa
-vāpañ ca dātu
-<10>10m iti
[+||]_yato yuṣmān bodhayāma
[+ḥ|]_ pustapāla
-durgādattārkkadāsayor avadhāraṇayā avadhṛta
-<11>11m astīha viṣay
(e) samudaya
-bāhyādy
-astamba
-khila
-kṣettrāṇā
[+ṃ] śaśvad ācandrārkka
-tāraka
-bhojyānāṃ dvi
-dī
-<12>12nārikya
-kulya
-vāpa
-vikkrayo nuvṛttaḥ
[+|] evaṃ
-vidhāpratikara
-khila
-kṣettra
-vikkraye ca na kaścid rājārttha
-
<13>13virodha upacaya eva bhaṭṭāraka
-pādānāṃ dharmma
-phala
-ṣaḍ
-bhāgāvāptiś ca
[+|] tad dīyatām iti etayoḥ
<14>14bhoyila
-bhāskarayos sakā
[+śā]t ṣaḍ dīnārān aṣṭa ca rūpakān āyīkṛtya bhagavato govindasvāmino
<15>15deva
-kulasyārtthe bhoyilasya trivṛtāyāṃ
_ khila
-kṣettra
-kulya
-vāpa
-trayaṃ tala
-vāṭakādy
-artthaM
<16>16śrīgohālyā
[+ṃ] sthala
-vāstuno droṇa
-vāpaṃ bhāskarasyāpy atr
aiīva sthal
ai-v
āastuno droṇa
-vāpa
-<17>17m
[+|]eva
[+ṃ] kulya
-vāpa
-trayaṃ sthala
-droṇa
-vāpa
-dvayañ ca
_ akṣaya
-nīvyānīvyās tāmra
-paṭṭena dattaM
[+|] ninna
<18>18ku
3 sthala
-dro
2te yūyaṃ sva
-karṣaṇāvirodhi
-sthāne darvvīkarmma
-hastenāṣṭaka
-navaka
-naḷābhyā
-<19>19m apaviñcchya
_ cira
-kāla
-sthāyi
-tuṣāṅgār
-ādinā cihnaiś cāturddiśo niyamya dāsyathākṣaya
-
<20>20nīvī
-dharmme
ṇna ca śaśvat
-kālam anupālayiṣyatha varttamāna
-bhaviṣyaiś ca saṃvyavahāryy
-ādibhir eta
-<21>21d dharmmāpekṣayānupālayitavyam iti
[+|]_ uktañ ca bhagava
[+tā] veda
-vyāsa
-mahātmanā
[+|]_Verse 1. (metre: anuṣṭubh)
sva
-dattāṃ para
-dattāṃ
<22>22v
{-v}ā
yo hareta vasundharāṃ
(|)
sa viṣṭhāyāṃ k
rimir bhūtvā
pitṛbhis saha pacyate
_Verse 2. (metre: anuṣṭubh)
ṣaṣṭiṃ varṣa
-saha
-<23>23srāṇi
svargge modati bhūmidaḥ
_
ākṣeptā cānumantā ca
tāny eva narake vaseT
Verse 3. (metre: anuṣṭubh)
pūrvva
-<24>24dattāṃ dvijātibhy
oāyatnād rakṣa yudhiṣṭhira
_
mahī
[+ṃ] mah
imatāṃ śreṣṭha
dānāc chreyo nupāla
-<25>25nam
[+||] iti
saṃ
100 20 8 māgha di
10 9