<1>1_ svasti
[+|] valabhītaḥ prasabha
-praṇatāmitrāṇāṃ maitrakāṇām atula
-bala
-<2>2_prsapanna
-maṇḍalābhoga
-saṃsakta
-saṃprahāra
-śata
-labdha
-pratāpaḥ pratāpopanata
-dā
-<3>3na
-mānārjjavopārjjitānurāgānurakta
-maula
-bhṛta
-mitra
-śreṇī
-balāvāpta
-rājyaśrīḥ pa
-<4>4rama
-{-mā}māheśvaraḥ śrī
-senāpati
-bhaṭ
āa[+r]kkaḥ tasya sutas tat
-pāda
-rajo
-ruṇa
-nata
-pa
-<5>5vitrīkṛta
-śirāḥ śiro
-vanata
-śatru
-cūḍāmaṇi
-prabhā
-vicchurita
-pāda
-nakha
-paṅkti
-dīdhi
-<6>6tiḥ dīnānātha
-janopajīvyamāna
-vdibhavaḥ parama
-māheśvaras senāpati
-dhara
-<7>7senaḥ tasyānujas tat
-pādābhipraśasta
-vimala
-m
auāli
-maṇir mmanv
-ādi
-praṇīta
-vidhi
-vi
-<8>8dhāna
-dharmmā dharmmarāja iva vihita
-vinaya
-vyavasthā
-paddhatir akhila
-bhuvana
-maṇḍalābhoga
--<9>9svāminā parama
-svāminā svayam upahita
-rājyābhiṣeka
-mahā
-viśrāṇanāvapūta
-rā
-<10>10j
[+y]a
-śrīḥ parama
-māheśvaro mahārāja
-droṇasiṃhaḥ siṃha iva tasyānujas sva
-bhuja
-bala
-gha
-<11>11ṭānīkānām anekavijayī śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha
-t
attātvānāṃ kalpa
-tarur i
-<12>12va suḥrt
-pra
ṇtayināṃ ya
thlābhilaṣita
-phalopabhogada
[+ḥ] parama
-bhāgavataḥ parama
-bhaṭṭā
-<13>13raka
-pādānu
_dhyāto mahārāja
-dhruvasenax kuśalī sarvvān eva svā
_n āyuktaka
-<14>14viniyuktaka
-_dra
[+ṃ]gika
-mahattara
-cāṭa
-bhaṭa
-dhruvāsthānādhikara
ṇna
-daṇḍapāśikā
_dīn anyā
[+ṃ]ś ca ya
-<15>15thā
-saṃbadhyamānakān anudarśayaty astu vas sa
[+ṃ]viditaṃ yathā mayā hastakavaprāharaṇyāṃ kukkaṭa
-grā
-<16>16me yotilapratyayasītāpādāvarttaśadaṃ kūpaś ca hastakavapravāstavya
-br
āahmaṇa
-sacitiśarmmaṇe
<17>17droṇ
āayana
-sagotrāyātharvvaṇa
-sabrahmacāriṇ
ea mātā
-pitroḥ puṇyāpyāy
[+anāy] ātmanaś caihikāmuṣmi
-<18>18ka
-yathābhilaṣita
-phalāvāpti
-nimittam ā
-candrārkkārṇṇava
-kṣiti
-sarit
-parvvata
-samakālīnaṃ putra
-<19>19pautrānvaya
-bhogyaṃ brahmadeyam anujñātaṃ yato syocitayā brahmadeya
-sthityā bhuṃjataḥ pra
-<20>20diśataḥ karṣāpayataḥ kṛṣato vā na kaiś cit svalpāpy ābādhā kāryyāsmad
-va
[+ṃ]śa
-jair āgāmi
-nṛpa
-<21>21tibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ cāvekṣya sāmānyaṃ ca bhūmi
-dāna
-phalam avagacchadbhi
-<22>22[+r]iIyam asmad
-anumatir anumant
aāvyā yaś cācchindyād ācchidyamānaṃ vānumodet sa pa
[+ṃ]cabhir mmahāp
āa-<23>23takais sopapātakais saṃyuktas syād i
[+ty a]pi cātra vyāsa
-gītaḥ
ślloko bhavati
Verse 1. (metre: anuṣṭubh)ṣaṣṭiṃ var
ṣya
-sahasrā
-<24>24ṇi
svargge modati bhūmi
-daḥ
ācchettā cānumantā ca
tāny eva narake vased
iti
<25>25svahasto mama mahārāja
-dhruvasenasya dūtakaḥ pratīhāra
-mammakaḥ likhitaṃ kikkakena|
<30>30 saṃ
200 7
kārttika su
7