Dhruvasena I grant to Brāhmaṇas year 207

<1>1_ svasti[+|] valabhītaḥ prasabha-praṇatāmitrāṇāṃ maitrakāṇām atula-bala-
<2>2_prsapanna-maṇḍalābhoga-saṃsakta-saṃprahāra-śata-labdha-pratāpaḥ pratāpopanata--
<3>3na-mānārjjavopārjjitānurāgānurakta-maula-bhṛta-mitra-śreṇī-balāvāpta-rājyaśrīḥ pa-
<4>4rama-{-mā}māheśvaraḥ śrī-senāpati-bhaṭāa[+r]kkaḥ tasya sutas tat-pāda-rajo-ruṇa-nata-pa-
<5>5vitrīkṛta-śirāḥ śiro-vanata-śatru-cūḍāmaṇi-prabhā-vicchurita-pāda-nakha-paṅkti-dīdhi-
<6>6tiḥ dīnānātha-janopajīvyamāna-vdibhavaḥ parama-māheśvaras senāpati-dhara-
<7>7senaḥ tasyānujas tat-pādābhipraśasta-vimala-mauāli-maṇir mmanv-ādi-praṇīta-vidhi-vi-
<8>8dhāna-dharmmā dharmmarāja iva vihita-vinaya-vyavasthā-paddhatir akhila-bhuvana-maṇḍalābhoga--
<9>9svāminā parama-svāminā svayam upahita-rājyābhiṣeka-mahā-viśrāṇanāvapūta--
<10>10j[+y]a-śrīḥ parama-māheśvaro mahārāja-droṇasiṃhaḥ siṃha iva tasyānujas sva-bhuja-bala-gha-
<11>11ṭānīkānām anekavijayī śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha-tattātvānāṃ kalpa-tarur i-
<12>12va suḥrt-pratayināṃ yathlābhilaṣita-phalopabhogada[+ḥ] parama-bhāgavataḥ parama-bhaṭṭā-
<13>13raka-pādānu_dhyāto mahārāja-dhruvasenax kuśalī sarvvān eva svā_n āyuktaka-
<14>14viniyuktaka-_dra[+ṃ]gika-mahattara-cāṭa-bhaṭa-dhruvāsthānādhikarana-daṇḍapāśikā_dīn anyā[+ṃ]ś ca ya-
<15>15thā-saṃbadhyamānakān anudarśayaty astu vas sa[+ṃ]viditaṃ yathā mayā hastakavaprāharaṇyāṃ kukkaṭa-grā-
<16>16me yotilapratyayasītāpādāvarttaśadaṃ kūpaś ca hastakavapravāstavya-brāahmaṇa-sacitiśarmmaṇe
<17>17droṇāayana-sagotrāyātharvvaṇa-sabrahmacāriṇea mātā-pitroḥ puṇyāpyāy[+anāy] ātmanaś caihikāmuṣmi-
<18>18ka-yathābhilaṣita-phalāvāpti-nimittam ā-candrārkkārṇṇava-kṣiti-sarit-parvvata-samakālīnaṃ putra-
<19>19pautrānvaya-bhogyaṃ brahmadeyam anujñātaṃ yato syocitayā brahmadeya-sthityā bhuṃjataḥ pra-
<20>20diśataḥ karṣāpayataḥ kṛṣato vā na kaiś cit svalpāpy ābādhā kāryyāsmad-va[+ṃ]śa-jair āgāmi-nṛpa-
<21>21tibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ cāvekṣya sāmānyaṃ ca bhūmi-dāna-phalam avagacchadbhi-
<22>22[+r]iIyam asmad-anumatir anumantaāvyā yaś cācchindyād ācchidyamānaṃ vānumodet sa pa[+ṃ]cabhir mmahāpāa-
<23>23takais sopapātakais saṃyuktas syād i[+ty a]pi cātra vyāsa-gītaḥ ślloko bhavati
Verse 1. (metre: anuṣṭubh)
ṣaṣṭiṃ varya-sahasrā-
<24>24ṇi
svargge modati bhūmi-daḥ
ācchettā cānumantā ca
tāny eva narake vased
iti
<25>25svahasto mama mahārāja-dhruvasenasya dūtakaḥ pratīhāra-mammakaḥ likhitaṃ kikkakena|
<30>30 saṃ 200 7 kārttika su 7
<1>1_ svasti[+|] valabhītaḥ prasabha-praṇatāmitrāṇāṃ maitrakāṇām atula-bala-
<2>2_prsapanna-maṇḍalābhoga-saṃsakta-saṃprahāra-śata-labdha-pratāpaḥ pratāpopanata--
<3>3na-mānārjjavopārjjitānurāgānurakta-maula-bhṛta-mitra-śreṇī-balāvāpta-rājyaśrīḥ pa-
<4>4rama-{-mā}māheśvaraḥ śrī-senāpati-bhaṭāa[+r]kkaḥ tasya sutas tat-pāda-rajo-ruṇa-nata-pa-
<5>5vitrīkṛta-śirāḥ śiro-vanata-śatru-cūḍāmaṇi-prabhā-vicchurita-pāda-nakha-paṅkti-dīdhi-
<6>6tiḥ dīnānātha-janopajīvyamāna-vdibhavaḥ parama-māheśvaras senāpati-dhara-
<7>7senaḥ tasyānujas tat-pādābhipraśasta-vimala-mauāli-maṇir mmanv-ādi-praṇīta-vidhi-vi-
<8>8dhāna-dharmmā dharmmarāja iva vihita-vinaya-vyavasthā-paddhatir akhila-bhuvana-maṇḍalābhoga--
<9>9svāminā parama-svāminā svayam upahita-rājyābhiṣeka-mahā-viśrāṇanāvapūta--
<10>10j[+y]a-śrīḥ parama-māheśvaro mahārāja-droṇasiṃhaḥ siṃha iva tasyānujas sva-bhuja-bala-gha-
<11>11ṭānīkānām anekavijayī śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha-tattātvānāṃ kalpa-tarur i-
<12>12va suḥrt-pratayināṃ yathlābhilaṣita-phalopabhogada[+ḥ] parama-bhāgavataḥ parama-bhaṭṭā-
<13>13raka-pādānu_dhyāto mahārāja-dhruvasenax kuśalī sarvvān eva svā_n āyuktaka-
<14>14viniyuktaka-_dra[+ṃ]gika-mahattara-cāṭa-bhaṭa-dhruvāsthānādhikarana-daṇḍapāśikā_dīn anyā[+ṃ]ś ca ya-
<15>15thā-saṃbadhyamānakān anudarśayaty astu vas sa[+ṃ]viditaṃ yathā mayā hastakavaprāharaṇyāṃ kukkaṭa-grā-
<16>16me yotilapratyayasītāpādāvarttaśadaṃ kūpaś ca hastakavapravāstavya-brāahmaṇa-sacitiśarmmaṇe
<17>17droṇāayana-sagotrāyātharvvaṇa-sabrahmacāriṇea mātā-pitroḥ puṇyāpyāy[+anāy] ātmanaś caihikāmuṣmi-
<18>18ka-yathābhilaṣita-phalāvāpti-nimittam ā-candrārkkārṇṇava-kṣiti-sarit-parvvata-samakālīnaṃ putra-
<19>19pautrānvaya-bhogyaṃ brahmadeyam anujñātaṃ yato syocitayā brahmadeya-sthityā bhuṃjataḥ pra-
<20>20diśataḥ karṣāpayataḥ kṛṣato vā na kaiś cit svalpāpy ābādhā kāryyāsmad-va[+ṃ]śa-jair āgāmi-nṛpa-
<21>21tibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ cāvekṣya sāmānyaṃ ca bhūmi-dāna-phalam avagacchadbhi-
<22>22[+r]iIyam asmad-anumatir anumantaāvyā yaś cācchindyād ācchidyamānaṃ vānumodet sa pa[+ṃ]cabhir mmahāpāa-
<23>23takais sopapātakais saṃyuktas syād i[+ty a]pi cātra vyāsa-gītaḥ ślloko bhavati
Verse 1. (metre: anuṣṭubh)
ṣaṣṭiṃ varya-sahasrā-
<24>24ṇi
svargge modati bhūmi-daḥ
ācchettā cānumantā ca
tāny eva narake vased
iti
<25>25svahasto mama mahārāja-dhruvasenasya dūtakaḥ pratīhāra-mammakaḥ likhitaṃ kikkakena|
<30>30 saṃ 200 7 kārttika su 7