Inscription engraved on the pedestal of a Hari-Hara image found in the garden of a house called Tyāgaltole, close to the western gate of Paśupatināth, in Ganchanani, Deopātan, Kathmandu. Saṃvat 489.

<1>1oṃ Verse 1. (metre: sragdharā)
patyor nnau paśya he śrīr yyugalam amithunaṃ śūla-bhṛc-chārṅga-pāṇyor
ekaikasyātra kin tan na sukaram anayos tau yad ekatra pṛktau|
mūrtti[ṃ] tya[ktveva]
<2>2nūnaṃ sakhi madana-ripor evam uktvā bhavānyā
yo dṛṣṭo jātu tasmai satatam iha namo [+']stv arddhaśaurīśvarāya|| saṃvaT 400 80 9 prathamāṣādha-
<3>3śukla-dvitīyāyām bhaṭṭāraka-mahārāja-śrī-gaṇadeve kālam aparimitaṃ samājñāpayati parama-daivata-śrī-bhaumagupta-pādānuddhyāto vidi -
<4>4ta-vinayaḥ śaśvat kuśala-karmmaṇy upahita-paramānugrahaḥ prakṛṣṭa-kula-janmā divam upagatayor mmātāpitror ātmanaś ca puṇyopacitaye
<5>5svāmivārttaḥ sakala-bhuvana-sambhava-sthiti-pralaya-kāraṇam anādi-nidhanaṃ bhagavantam iha śaṅkaranārāyaṇasvāminaṃ pratiṣṭhāpitavān[+|] api ca[+|]
Verse 2. (metre: mandākrāntā)
<6>6yo [+']sau sarvva-tri-bhuvana-guruḥ śreyasāñ cādhivāso
yasmin baddhā niyamita-phalāḥ sampadaḥ puṇya-bhājāM|
nānā-rūpaṃ bhuvanam akhilaṃ
<7>7dhāryyate yena cedaṃ
tasmin bhaktir na bhavati vṛthā śuddha-cittāśayānām||
Verse 3. (metre: mandākrāntā)
bhinne puṃsāṃ jagati ca tathā devatā-bhakti-bhāve
pakṣa-grāha-bhramita-
<8>8manasām pakṣa-vicchitti-hetoḥ|
ity arddhābhyāṃ samuparacitaṃ yan murārīśvarābhyām
ekaṃ rūpaṃ śaradi-jaghana-śyāma-gauraṃ tad avyāt||
Verse 4. (metre: vasantatilaka)
puṇyāni ye
<9>9[+']py ubhaya-loka-sukhāvahāni
kurvvanti hi pratidinaṃ vigatābhimānāḥ
kṛtvāpi te [+']tra vidhivad viṣayopabhogaṃ
svaiḥ karmmabhiḥ sukṛtino diva -
<10>10m āvasanti||
Verse 5. (metre: śārdūlavikrīḍita)
puṃsāṃ pāpa-kṛtām adhaḥ sukṛtinām ūrddhvaṅ-gatir ddhīmatām
ity evaṃ pravicintya niścita-matiḥ samprajñayā prajñayā
dṛṣṭādṛṣṭa-
<11>11vidhi-prayoga-nipuṇo vārttaḥ sva-puṇyāptaye
mūrttiṅ keśava-śaṅkarārddha-racitām asthāpaeyad bhaktitaḥ||
<1>1oṃ Verse 1. (metre: sragdharā)
patyor nnau paśya he śrīr yyugalam amithunaṃ śūla-bhṛc-chārṅga-pāṇyor
ekaikasyātra kin tan na sukaram anayos tau yad ekatra pṛktau|
mūrtti[ṃ] tya[ktveva]
<2>2nūnaṃ sakhi madana-ripor evam uktvā bhavānyā
yo dṛṣṭo jātu tasmai satatam iha namo [+']stv arddhaśaurīśvarāya|| saṃvaT 400 80 9 prathamāṣādha-
<3>3śukla-dvitīyāyām bhaṭṭāraka-mahārāja-śrī-gaṇadeve kālam aparimitaṃ samājñāpayati parama-daivata-śrī-bhaumagupta-pādānuddhyāto vidi -
<4>4ta-vinayaḥ śaśvat kuśala-karmmaṇy upahita-paramānugrahaḥ prakṛṣṭa-kula-janmā divam upagatayor mmātāpitror ātmanaś ca puṇyopacitaye
<5>5svāmivārttaḥ sakala-bhuvana-sambhava-sthiti-pralaya-kāraṇam anādi-nidhanaṃ bhagavantam iha śaṅkaranārāyaṇasvāminaṃ pratiṣṭhāpitavān[+|] api ca[+|]
Verse 2. (metre: mandākrāntā)
<6>6yo [+']sau sarvva-tri-bhuvana-guruḥ śreyasāñ cādhivāso
yasmin baddhā niyamita-phalāḥ sampadaḥ puṇya-bhājāM|
nānā-rūpaṃ bhuvanam akhilaṃ
<7>7dhāryyate yena cedaṃ
tasmin bhaktir na bhavati vṛthā śuddha-cittāśayānām||
Verse 3. (metre: mandākrāntā)
bhinne puṃsāṃ jagati ca tathā devatā-bhakti-bhāve
pakṣa-grāha-bhramita-
<8>8manasām pakṣa-vicchitti-hetoḥ|
ity arddhābhyāṃ samuparacitaṃ yan murārīśvarābhyām
ekaṃ rūpaṃ śaradi-jaghana-śyāma-gauraṃ tad avyāt||
Verse 4. (metre: vasantatilaka)
puṇyāni ye
<9>9[+']py ubhaya-loka-sukhāvahāni
kurvvanti hi pratidinaṃ vigatābhimānāḥ
kṛtvāpi te [+']tra vidhivad viṣayopabhogaṃ
svaiḥ karmmabhiḥ sukṛtino diva -
<10>10m āvasanti||
Verse 5. (metre: śārdūlavikrīḍita)
puṃsāṃ pāpa-kṛtām adhaḥ sukṛtinām ūrddhvaṅ-gatir ddhīmatām
ity evaṃ pravicintya niścita-matiḥ samprajñayā prajñayā
dṛṣṭādṛṣṭa-
<11>11vidhi-prayoga-nipuṇo vārttaḥ sva-puṇyāptaye
mūrttiṅ keśava-śaṅkarārddha-racitām asthāpaeyad bhaktitaḥ||