Inscription engraved on the pedestal of a Hari-Hara image found in the garden of a house called Tyāgaltole, close to the western gate of Paśupatināth, in Ganchanani, Deopātan, Kathmandu. Saṃvat 489.
<1>1oṃ
Verse 1. (metre: sragdharā)patyor nnau paśya he śrīr yyugalam amithunaṃ śūla-bhṛc-chārṅga-pāṇyorekaikasyātra kin tan na sukaram anayos tau yad ekatra pṛktau|mūrtti[ṃ] tya[ktveva]<2>2nūnaṃ sakhi madana-ripor evam uktvā bhavānyāyo dṛṣṭo jātu tasmai satatam iha namo [+']stv arddhaśaurīśvarāya||
saṃvaT 400 80 9 prathamāṣādha-
<3>3śukla-dvitīyāyām bhaṭṭāraka-mahārāja-śrī-gaṇadeve kālam aparimitaṃ samājñāpayati parama-daivata-śrī-bhaumagupta-pādānuddhyāto vidi
-<4>4ta-vinayaḥ śaśvat kuśala-karmmaṇy upahita-paramānugrahaḥ prakṛṣṭa-kula-janmā divam upagatayor mmātāpitror ātmanaś ca puṇyopacitaye
<5>5svāmivārttaḥ sakala-bhuvana-sambhava-sthiti-pralaya-kāraṇam anādi-nidhanaṃ bhagavantam iha śaṅkaranārāyaṇasvāminaṃ pratiṣṭhāpitavān[+|] api ca[+|]Verse 2. (metre: mandākrāntā)<6>6yo [+']sau sarvva-tri-bhuvana-guruḥ śreyasāñ cādhivāsoyasmin baddhā niyamita-phalāḥ sampadaḥ puṇya-bhājāM|nānā-rūpaṃ bhuvanam akhilaṃ <7>7dhāryyate yena cedaṃtasmin bhaktir na bhavati vṛthā śuddha-cittāśayānām||Verse 3. (metre: mandākrāntā)bhinne puṃsāṃ jagati ca tathā devatā-bhakti-bhāvepakṣa-grāha-bhramita-<8>8manasām pakṣa-vicchitti-hetoḥ|ity arddhābhyāṃ samuparacitaṃ yan murārīśvarābhyāmekaṃ rūpaṃ śaradi-jaghana-śyāma-gauraṃ tad avyāt||Verse 4. (metre: vasantatilaka)puṇyāni ye <9>9[+']py ubhaya-loka-sukhāvahānikurvvanti hi pratidinaṃ vigatābhimānāḥkṛtvāpi te [+']tra vidhivad viṣayopabhogaṃsvaiḥ karmmabhiḥ sukṛtino diva -<10>10m āvasanti||Verse 5. (metre: śārdūlavikrīḍita)puṃsāṃ pāpa-kṛtām adhaḥ sukṛtinām ūrddhvaṅ-gatir ddhīmatāmity evaṃ pravicintya niścita-matiḥ samprajñayā prajñayādṛṣṭādṛṣṭa-<11>11vidhi-prayoga-nipuṇo vārttaḥ sva-puṇyāptayemūrttiṅ keśava-śaṅkarārddha-racitām asthāpaeyad bhaktitaḥ||
<1>1oṃ
Verse 1. (metre: sragdharā)patyor nnau paśya he śrīr yyugalam amithunaṃ śūla-bhṛc-chārṅga-pāṇyorekaikasyātra kin tan na sukaram anayos tau yad ekatra pṛktau|mūrtti[ṃ] tya[ktveva]<2>2nūnaṃ sakhi madana-ripor evam uktvā bhavānyāyo dṛṣṭo jātu tasmai satatam iha namo [+']stv arddhaśaurīśvarāya||
saṃvaT 400 80 9 prathamāṣādha-
<3>3śukla-dvitīyāyām bhaṭṭāraka-mahārāja-śrī-gaṇadeve kālam aparimitaṃ samājñāpayati parama-daivata-śrī-bhaumagupta-pādānuddhyāto vidi
-<4>4ta-vinayaḥ śaśvat kuśala-karmmaṇy upahita-paramānugrahaḥ prakṛṣṭa-kula-janmā divam upagatayor mmātāpitror ātmanaś ca puṇyopacitaye
<5>5svāmivārttaḥ sakala-bhuvana-sambhava-sthiti-pralaya-kāraṇam anādi-nidhanaṃ bhagavantam iha śaṅkaranārāyaṇasvāminaṃ pratiṣṭhāpitavān[+|] api ca[+|]Verse 2. (metre: mandākrāntā)<6>6yo [+']sau sarvva-tri-bhuvana-guruḥ śreyasāñ cādhivāsoyasmin baddhā niyamita-phalāḥ sampadaḥ puṇya-bhājāM|nānā-rūpaṃ bhuvanam akhilaṃ <7>7dhāryyate yena cedaṃtasmin bhaktir na bhavati vṛthā śuddha-cittāśayānām||Verse 3. (metre: mandākrāntā)bhinne puṃsāṃ jagati ca tathā devatā-bhakti-bhāvepakṣa-grāha-bhramita-<8>8manasām pakṣa-vicchitti-hetoḥ|ity arddhābhyāṃ samuparacitaṃ yan murārīśvarābhyāmekaṃ rūpaṃ śaradi-jaghana-śyāma-gauraṃ tad avyāt||Verse 4. (metre: vasantatilaka)puṇyāni ye <9>9[+']py ubhaya-loka-sukhāvahānikurvvanti hi pratidinaṃ vigatābhimānāḥkṛtvāpi te [+']tra vidhivad viṣayopabhogaṃsvaiḥ karmmabhiḥ sukṛtino diva -<10>10m āvasanti||Verse 5. (metre: śārdūlavikrīḍita)puṃsāṃ pāpa-kṛtām adhaḥ sukṛtinām ūrddhvaṅ-gatir ddhīmatāmity evaṃ pravicintya niścita-matiḥ samprajñayā prajñayādṛṣṭādṛṣṭa-<11>11vidhi-prayoga-nipuṇo vārttaḥ sva-puṇyāptayemūrttiṅ keśava-śaṅkarārddha-racitām asthāpaeyad bhaktitaḥ||