Base of liṅga inscription of Mānamatī found near the way to Mṛgasthali in Deopātan, Kathmandu. Saṃvat 467.

<1>1oṃ svasti saṃvaT 400 60 9 vaiśākhe śukla-diva-paurṇṇamāsyām bhaṭṭāraka-mahārāja-
<2>2śrī-rāmadevasya sāgraṃ varṣa-śataṃ samājñāpayati mahā-rāja-mahā-sāmanta-
<3>3śrī-kramalīlaḥ kuśalīḥ bhagavataḥ nātheśvarāya mānamatyā dattaṃ dova-
<4>4grāmoddeśe śālagaṃbī-kṣetra-piṇḍaka mā 20 8 tatra deśe khuḍḍasvāminaḥ
<5>5dattū mā 2
<1>1oṃ svasti saṃvaT 400 60 9 vaiśākhe śukla-diva-paurṇṇamāsyām bhaṭṭāraka-mahārāja-
<2>2śrī-rāmadevasya sāgraṃ varṣa-śataṃ samājñāpayati mahā-rāja-mahā-sāmanta-
<3>3śrī-kramalīlaḥ kuśalīḥ bhagavataḥ nātheśvarāya mānamatyā dattaṃ dova-
<4>4grāmoddeśe śālagaṃbī-kṣetra-piṇḍaka mā 20 8 tatra deśe khuḍḍasvāminaḥ
<5>5dattū mā 2