Found 3000 results
Type:
Any
Place:
Any
Form:
Any
Material:
Any
Language:
Any
K.626 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī mahīdharendradeva 
{2}   kamrateṅ jagat śrī mahīdharadeva 
{3}   kamrateṅ jagat śrī mahīdharendreśvarī 
{4}   rūpa guru jananī janaka [vraḥ]kamrateṅ ’añ śrī ma
{5}   hīdharapaṇḍita 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.625 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī dharaṇīndradeva  rūpa vraḥ kamrateṅ
{2}   ’añ śrī dharanīndrapaṇḍita cār khlvan 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.624 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī vīrendreśvara  rūpa ’ryāṃ kamrateṅ ’añ śrī jayavarddhana

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
Inscription on the image of Umāmaheśvara from Tepe Skandar

Author: Shoshin Kuwayama

Tepe Skandar (Afghanistan). Transcription and rubbing of the Umāmaheśvara inscription (© Kyoto University).

Working transcription 12/2020.

Community: Türk Şahiler epigrafisi
Uploaded on November 6, 2017
December 23, 2020
Tepe Skandar Umāmaheśvara image with inscription

Author: Shoshin Kuwayama

Tepe Skandar (Afghanistan). Umāmaheśvara as found in excavation.

Tepe Skandar (Afghanistan). Umāmaheśvara.

Community: Türk Şahiler epigrafisi
Uploaded on November 6, 2017
December 22, 2020
K.623 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   [kamrateṅ]jagat śrī paramahaṅseśvara
{2}   [kamra]teṅjagat śrī haṅseśvara
{3}   kamrateṅ jagat śrī haṅseśvarī
{4}   ti ’nak sañjak haṅsa msval sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.622 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī tribhuvanadeva 

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.621 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī raṇadivyalokeśvara
{2}   rūpa ’nak sañjak harisoma chveṅ 

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.618 Door jambs of Pràsàt Sek Tà Tuy

Author: RAS SIDDHAM Team

{1}   [9]4[8] śaka [pūr]ṇamī ket caitra vṛhaspativāra khāl na[kṣatra] nu □□□□□□ jau bhūmi stuk khliṅ t[a] lohendrapuri n
{3}   □□□□□□□□[tamrva]c vala  kamrateṅ jagat vi
{4}   □□□□□□□□□□□□kṣīṇāc  paras ti jvan ta kamra
{5}   [teṅ] [jagat vnaṃ] vrāhma[ṇa] pi jau bhūmi neḥ prāk khnvat mvāy
{6}   □□□□□□ mvāy ṅan jya[ṅ] prām bhājana trapu vyar sme ṅan
{7}   jyaṅ □□□ dik mvāy □□□□□yaka mvāy ta jau tamra trvac va
{8}   [la] vraḥ □□□□□□□□□ srū thlvaṅ praṃ piy □□□ dik vlaḥ
{9}   □□□□□vaṅ bhay mvāy krauv khlāṅ □□□ (10-27: illegible).
{28}   □□□□□□□□□□□□□□□□□□□□□□□ ta kamrateṅ
{29}   □□□□□□□□□□□□□□□□□□□□□□□□ ta kamrateṅ jagat
{30}   □□□□□□□□□□□□□□□□vnaṃ vrāhmaṇa kāla neḥ bhū
{31}   □□□□□□□ teṅ tvan vvan khloñ vala vvat cāṃ caṃṇāṃ neḥ  ta
{32}   □□□□□ pratigraha trapu 1 ṅan tulā 1 oṅkara 1 ta[ṃ]rek trapu 1 trayvaṅ 1
{33}   □□□aṅga canlyak deśa vraḥ jnān vlaḥ phnāṅ deśa vlaḥ kaṃpyat kan□□
{34}   laṃveṅ śira 2 khān 1 jvan khñuṃ ta jmaḥ tai □□k tvan v[r]aḥ go 10  □□
{35}   □□□ vyar ta kamrateṅ jagat vnaṃ vrāhmaṇa paras ti oy dāna vraḥ go 10
{36}   □□□ jeṅ canlyak srū raṅko lṅau santek doḥ niy dravya ta noḥh ti jauv bhūmi
{37}   ’anle ta vyar pi cāṃ caṃnāṃ nu paras ta ’aṃpall neḥ ti jvan ta kamrateṅ jagat
{38}   t vnaṃ vrāhmaṇa ti thvāy  vraḥ rājadharmma vraḥ pāda kamrateṅ kaṃtvan ’añ śrī 
{39}   ryyavarmmadeva vraḥ karuṇā pandval pre oy bhūmi ta roḥh neḥh  vraḥ karunā
{40}   prasāda ta kaṃsteṅ vrek kamrateṅ kaṃtvan ’añ pre vraḥ sabhā pratīhārapāla dau
{41}   niyama puruṣapradhāna pvan toy nu ’aṃcās ’nak pvan toy nu tamrvac vala pratipa
{42}   kṣa ’aṃcās ’nak pādamūla pratipakṣa samayuga nāṃ caṅvat bhūmi ta roḥh neḥ
{43}   h oy saṃnaṅ gol roḥ caṅvat neḥh vraḥ karuṇā pandval pre thve caṃnāṃ kalpa
{44}    roḥh iṣṭi  thve thnal śata mvāy bhay vyar phlās piy coṅ vraṅ pleṅ vrai ti
{45}   chkā lok ṛs  phlu chloṅ oy dāna paras ’val  bhūmi ta roḥh neḥh phoṅ ti
{46}   ’añ oy ta kan mvāy ’añ ta jmaḥ loñ śrī ta paripālana 

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.617 Door jambs of Pràsàt Sek Tà Tuy

Author: RAS SIDDHAM Team

{1}   śrī [svasti]             vallabha khloñ
{2}   mukha                  
{3}   ṇā ti               [dhūli vraḥ]
{4}   pāda kamrateṅ ’añ śrī sūryyavarmmadeva     
{5}   kat cāṃ vraḥ pāñjīy pre tak vraḥ pāñjī[y]     
{6}   pragalbha thve vraḥ rājakāryya nu vraḥ kaṃsteṅ śrī saṃ  
{7}   vraḥ kaṃsteṅ jau bhūmi nu cancyān vraḥ karu[ṇā]   
{8}   kulapati nu tamrvac khloñ ’nak phoṅ ti thve ’ā[śrama]    [daṃri]
{9}   n slā khnar ’antāṃ phoṅ jyak travāṅ ti jau bhūmi  thve [vraḥ] [’ā]
{10}   śrama neḥ nu padigaḥ mvāy ṅan jyaṅ praṃ vyal ti vraḥ [kaṃ]steṅ
{11}     jeṅ sabhāpati  dau yugapat saṅ=gol=ta gi  ri khñuṃ vraḥ vnaṃ
{12}   vrāhmaṇa ti ’nak lak cāy kroy ti vraḥ kaṃsteṅ loḥ viṅ
{13}   gho kan’ā gho ————————– tai m——– yau ta —— 
{14}   vlaḥ yau —————————- tai kandeṅ [tra]vaṅ ti paṅ
{15}   n ta paro ———– kalpanā . . . . . . . . . . . . . . vyar pra
{16}   tidina raṅko . . . . . . . . . . . . . . . . . . ta saṅkrānta vrai śira mvāy
{17}   phoṅ bhūmi . . . . . . . . . . . . . . ti duk ta ’āśrama neḥ
{18}   ti oy ta kamrateṅ . . . . . . . . . . . . . . . . . ti pre śiṣya pari
{19}   pāla . . . . . . . . . . . . . . . . . sruk vidyāvāsa śi
{20}   ṣya vraḥ . . . . . . . . . . . . . . . . . . . . . . .
{21}   bhūmi noḥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
{22}   jau bhūmi  . . . . . . . . . . . . . .  nu sve . . . . . . . . .
{23}   vraḥ kaṃsteṅ sabhāpati saṅ=gol=ta. . . . . . . . . . . loḥ . . . . . . . . . [pa]
{24}   digaḥ mvāy ṅan jyaṅ prām dop mvāy vedanā ta . . . . . . . . . . . . .
{25}   prām  kalpanā caru li[ḥ] ——- pratidina ————-
{26}    mimvāy saṅkrānta ———————————–
{27}   h noḥh ti duk ta ’āśrama neḥ —————————————
{28}   śivaliṅga vnaṃ vrāhmaṇa ti pre śiṣya —————————
{29}   tai bhavya kvan gho kansān gho khdep gho samā ————-
{30}   pi thā tai kantai gho tīrtha krapiy 4 

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.608 Fragment from Sambór Prei Kŭk

Author: RAS SIDDHAM Team

{1}   . . . ku  ku (’a)ra[s] . . . . . . . . .
{2}   . . . ñc[a]p pau tai . . . . . . . . .
{3}   . . .  ku ’a[m]e . . . . . . . . .
{4}   . . . (sra)gam  (k)[u] . . . . . . . . .
{5}   . . . n  ko(n) [ku] . . . . . . . . .
{6}   . . . n rok . . . . . . . . .
{7}   . . . . . . . . . . . . . . . . . .

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.607 Stele of Sambór Prei Kŭk

Author: RAS SIDDHAM Team

{1}   t□mma . . .
{2}   . . . taḥ .   . ku
{3}             [’]adra . va krakara . kñuṃ vraḥ kamratāṅ ’añ     [’ā]y 
{4}    [man] vraḥ kamratāṅ ’añ śrī bhavavarmma oy . ku vau . ku  □viḥ . ku vraḥ ’añ . kon ku
{5}         maleṅ . ku ’aras=tamrū . ku kloñ . ku jaṃ . ku mah . ku din . ku ’aṅ . va ’avek
{6}      vraḥ . va ’aṃduḥ .  sal mar ’añ mān .  saṃ’uy .  kañjau .  tpun .  klapit . va kdet .
{7}   ku tāṅ uṅ . ku ’me draṅ vot . ku draṅ vot . ku vaḥ meṅ . ku klapit . ku ’anroka . ku ’anaṅ ci .
{8}   ku saṃvok . ku smaṅ . ku yi rāṅ . ku tmaṅ . ku ’at . kon=ku pau  . ku tmi . kon=ku va klaṅ ’aras . va tanlaṅ .
{9}   ku ya māy . kon=ku pau . ku tvau . kon=ku miḥ jmaḥ . ku ’me kanyo□ . ku san loy . kon=ku ku navaka . va kumār . ku kantāṅ
{10}   kñuṃ vraḥ kamratāṅ ’añ mucalinda . man vraḥ kamratāṅ ’añ oy vrau .  [t]loṅ . va tlāy . va ’adoṅ . va kañ
{11}   col .  tpaṅ . va tnāṅ . ku saṅ . ku slā . ku ya col . ku leḥ . ku proṅ . ku lvāṅ . ku koti . ku yi
{12}   [d]in . ku slā . ku pṛ . ku plak taṃkik .  col .  dvādaśī .  tpun . va kañcuhv . ku ta’āya . ku
{13}   □□□l pāṅ . ku ’aras . ku vlaj=jaṃnā . ku loṅ .  kañ joṅ .  ’aṃval .  kman . va □m□
{14}    soṅ . ku tpoñ . ku vrai rloṃ . ku raṅ kon=ku paṅket . ku klapit . va cak cek . ’me dvika
{15}   ku mar vai vai . ku gān=ro . ku pa’oc ple toy . ku dves . ku raṅ . va kavan . ku poñ . ku juṅ
{16}   ku slā vrai kon=ku pau tai . ’ame va vamī . va vamī . ku ’ame kañjā . va titāy . ’me ’tau    kra
{17}   hvāṅ . ku yiṅ . ku vrau . kon=ku tau urañ . ku tau dmet . ta kmer . ku ’assarū . ku yi voñ . va ta’ul .
{18}    tloṅ . ku yāṅ . kon ku can=der  . ku gumī . ku cat . tmur moy slikka . krapi praṃ bhai
{19}   ya . sre ’āriṅo 10 daṃmriṅ ||| sre ’āy jeṅ 20 7 sre ’āyimo 
{20}   10

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.605 Fragment from Aṅkor Thoṃ

Author: RAS SIDDHAM Team

{1}   845 śaka gi nu phsaṃ siddhāya[tana] nu [v]ra[ḥ kamrateṅ]
{2}   ’añ liṅgapūra raṅko kalamva tand[u]lakhāri 2 [gho]
{3}   kaṃpur gho ryyū gho kaṃvrau gho ’a    
{4}   hari gho kansat gho kañyac gho īśvara    
{5}    □p gho khñuṃ vraḥ gho thleṃ tai kanlaṅ tai   
{6}     □ai tai laṅgāy tai dharmma tai thleṃ tai kaṃ   
{7}         tai kaṃpit tai gandha  ’nak teṃ    
{8}         gho kan       ta vraḥ gho ka    
{9}        gho mandirapāla gho kandeṅ gho    
{10}       n cān gho chpoṅ gho kan    
{11}        vāra gho s. eh         

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.603 Fragment from Aṅkor Thoṃ

Author: RAS SIDDHAM Team

{1}   . . . . . . . . . . . . . . . . k  tarāp bhūmy . . . . . . . . . . . . . . . . .
{2}   . . . . . . . . . . . . . . [da]kṣiṇa iss hluṃ paścima iss . . . . . .
{3}   . . . . . . . . . . . . . . . . ra

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.598 Stele of Pràsàt Trapẵṅ Rŭn

Author: RAS SIDDHAM Team

{B1}   928 śaka pi ket jyeṣṭha śukravāra ’āradanakṣatra nu dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī [ja]
{B2}   yavīravarmmadeva ta svey vraḥ rājya nu śaka catvāri do nava  stac vraḥ śilātatāka yaśodharapurī pi
{B3}   mratāñ khloñ śrī kavīndrapaṇḍita sruk vnaṃ vvaṅ tri   pura nivedana śloka pi svaṃ bhūmi vraḥ karuṇāprasāda leṅ
{B4}    vraḥ dāna pi jvan=ta vraḥ kamrateṅ ’añ nārāyana man mratāñ khloñ sthāpanā ta sruk vrai karaṅ ta ti ’ji mra
{B5}   tāñ khloñ toy mātṛpakṣa dār vraḥ karuṇāprasādata gi vraḥ rājya vraḥ pāda parameśvara  vraḥ karuṇā ta mra
{B6}   tāñ khloñ taṅtyaṅ ruva bhūmi pi khmi mratāñ khloñ paṅgaṃ thpvaṅ nivedana man mān bhūmi ’aninditapura ta nirmūla
{B7}   pi ’āyatta ta vāp jnvāl gus toy pūrvva sruk vrai karaṅ  pi samīpa nu vraḥ mratāñ khloñ noḥ gi pi mratāñ
{B8}   khloñ svaṃ leṅ  vraḥ dāna pi jvan ta vraḥ ’āy vrai karaṅ ta puṇya nai vraḥ karuṇā ta mratāñ khloñ oy pra
{B9}   [sāda] bhūmi noḥ  vraḥ dāna  ’nak sañjak ta seva ta noḥh  vraḥ oy prasāda bhūmi ta mratāñ khloñ 
{B10}   [mratā]ñ khloñ śrī pṛthivīndravarmma  mratāñ khloñ śrī vāgīśvaravarmma  steṅ ’añ tarañ vyaṅ  mratāñ khlo
{B11}    śrī ka]vīndravijaya syaṅ=ta guṇadoṣadarśśi [○] steṅ ’añ danle jrai ’ācāryyapradhāna sabhāsat  mratāñ khloñ śrī 
{B12}   jopakalpa smvat vraḥ dharmmaśāstra  mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ eka  mratāñ khloñ śrī nṛpatīndrava
{B13}   rmma khloñ glāṅ do [○] mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ trīṇi [○] mratāñ śrī narendrapaṇḍita cāṃ vraḥ pañjiy
{B14}   vraḥ pandval steṅ ’añ danle jrai pre dau oy bhūmi noḥ ta mratāñ khloñ  vraḥ dāna vraḥ pandval pre steṅ
{B15}   ’añ danle jrai nu guṇadoṣadarśśi phoṅ syaṅ=ta cuñ kathā ta kamrateṅ ’añ vraḥ guru man oy vraḥ karuṇāprasā
{B16}   da bhūmi ta mratāñ khloñ śrī kavīndrapaṇḍita pre samakṣa nu vraḥ sabhā phoṅṅ ’āy vraḥ sabhā  steṅ ’añ danle jrai
{B17}   nu guṇadoṣadarśśi phoṅ syaṅ ta cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru kamrateṅ ’añ vraḥ guru pandva
{B18}   l vraḥ śāsana ta loñ śrīdhara bhāgavata paṃre vraḥ kralā sroṅ ta khloñ saṃtāp nu vāp yok siṅ vyavahārādhi
{B19}   kāri nu vāp rāc daśadhita ta raṅvāṅ eka pre dau nu steṅ ’añ danle jrai pre thve gho[ṣaṇā] vraḥ śāsana steṅ ’añ danle jrai
{B20}   nu vraḥ sabhā nu raṅvāṅ dau lvoḥ ta gi sruk vrai karaṅ  steṅ ’añ danle jrai pre raṅvāṅ dau hau grāmavṛddha puruṣapradhāna ta
{B21}   samīpa nu sruk vrai karaṅ juṃ pvān toy [sruk] pan dval vraḥ śāsana pre syaṅ ta yugapat  saṅ=gol ta bhūmi
{B22}   noḥ pi oy ta mratāñ khloñ śrī kavīndrapaṇḍita ta gi daśamī rṇṇoc jyeṣṭha noḥ sauravāra revatīnakṣatra steṅ
{B23}   danle jrai nu vraḥ sabhā saṅ=gol ta bhūmi noḥ oy  vraḥ dāna ta mratāñ khloñ roha vraḥ śāsana  mra
{B24}   tāñ khloñ jvan=ta vraḥ kamrateṅ ’añ nārāyaṇa ’āy vrai karaṅ  grāmavṛddha ta  sākṣi  saṅ=gol  khloñ
{B25}   vala thvāñ treḥ velā  vāp daśagrāma sruk ’adhvājita  vāp hi sruk travāṅ guru  vāp bhima pradhāna sruk
{B26}   kaṃluṅ laṃvāṅ  vāp sur daśagrāma sruk kaṃluṅ sot  mratāñ vraḥ dūk le gho narāyana khñuṃ vraḥ
{B27}   thkval cās sruk vrai karaṅ  si hṛdayavindu khñuṃ kaṃsteṅ parājita sruk=kantāl vala vāp vrau grāmavṛddha steñ pra
{B28}   tyaya sruk samara vvac  vāp pa daśagrāma sruk dānyakatika vāp śivavrāhmaṇa vāp pra vāp dān vāp em 
{B29}   p vidyāmaya khloñ jnvāl ’nin  vāp pit me ’yak me ṅaṃ  me des ○me sān me dvat  neḥ syaṅ sruk ’amarāla
{B30}   ya man steṅ ’añ danle jrai viṅ ’aṃvi saṅ=gol ta bhūmi pi oy ta mratāñ khloñ  vraḥ stāc ’āy vraḥ caturdvāra
{B31}    mel vraḥ vnaṃm ta ti pre thve nirmmāṇa  mratāñ khloñ śrī kavīndrapaṇḍita svat śloka  vraḥ viṣṇudharmma paṅgaṃ thpvaṅ
{B32}   nivedana roḥh phala phley oy dāna bhūmi  steṅ ’añ danle jrai paṅgaṃ thpvaṅ nivedana man mān bhūmi ta ti khloñ jnvā
{B33}   l ’anin lak phtā ’nak ta cval kaṃluṅ caṅvat gol noḥ pi ’nak vol vāda  vraḥ śāsana pre dau sveṅ pi tyaṅ
{B34}    mān bhūmi ta nirmūla pre oy snoṅ  steṅ ’añ danle jrai nu mratāñ khloñ pṛthivīndravarmma nu guṇado
{B35}   ṣadarśśi phoṅ cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru  kamrateṅ ’añ vraḥ guru pandval vraḥ
{B36}   śāsana ta loñ vrahma bhāgavata paṃre ta khloñ saṃtāp nu mratāñ śrī śrutabhaktigarjita khloñ saṃtāp nu ra
{B37}   ṅvāṅ eka pre dau thve roha vraḥ śāsana  vraḥ sabhā ta roḥh neḥh dau lvoḥ ta sruk vrai karaṅṅ pre raṅvāṅ
{B38}   hau grāmavṛddha pvān=toy srukk pandval vraḥ śāsana oy śapatha taṅ tyaṅ daha mān bhūmi varṇṇāśrama ta ni
{B39}   rmūla  grāmavṛddha syaṅ=ta śapatha kathā ruva bhūmi ’anin ta nirmūla toy krau gol  vraḥ sabhā vās ’aṃruṅ bhūmi ta mān
{B40}   ’apavāda kaṃluṅ gol dep vās ’aṃruṅ bhūmi ta nu  snoṅ mvāy ’aṃruṅ saṅ=gol samakṣa nu grāmavṛddha puruṣapra
{B41}   dhāna phoṅ [pandva]l vraḥ śāsana ta vāp bhima tūryya sruk kaṃluṇ laṃvāṅ nu bhikṣu vraḥ sramo ta mān bhūmi ta cva
{B42}   l kaṃl[uṅ gol] [oy] [bhū]mi noḥ snoṅ man vraḥ stāc  vraḥ [śi]lātatāk  vraṃ dik ta vraḥ dāna pi oy ta
{B43}   vraḥ paṃ[. . . . mratā]ñ khloñ śrī kavīndrapaṇḍita paṅgaṃ thpvaṅ nivedana man bhūmi srāc ti vraḥ sabhā dau
{B44}   oy snoṅ. . . . phoṅ  vraḥ śāsana pre siddhi bhūmi noḥ man oy dāna ta mratāñ khloñ tarāp phdai karoṃ
{B45}   noḥ mān . . . . . . . . [mratāñ khlo]ñ paṅgaṃ thpvaṅ nivedana sot leṅ ’āc=ti duk=ta vraḥ rikta ’āy vraḥ sabhā leṅ ’ā
{B46}   c=ti cār ta śilā[stambha] vraḥ vrāhmaśāla leṅ ’āc=ti duk=ta phnat  paṃre vraḥ kralā sroṅ leṅ ’āc=ti duk=ta
{B47}   praśasta ta . . . . . . [sru]k vrai karaṅ leṅ vvaṃ āc=ti kulasantāna mratāñ khloñ yok bhūmi neḥ pi lak phtā
{B48}   ta ’nak  vra[ḥ]     duk=ta ’avadhi ’ampāl neḥh roḥh iṣṭi mratāñ khloñ  bhūmi vraḥ dāna ta diṅ thṅā
{B49}   y . . . . pi ta diṅ thṅāy pūrvva śata vyar bhai pi 19 pantoy thṅāy slik 1 śata . . . . . [pv]ān
{B50}   bhūmi . . . . . . lvoḥ gol uttara teṃ vinauva slik 1 śata vyar 16 pantoy [thṅāy]. . . . . . vyar 5 
{B51}   kvan mra[tāñ khloñ śrī kavī]ndrapaṇḍita ta jmaḥ loñ nārāyaṇa dār jmaḥ mratāñ śrī kavī[ndravijaya . . . .] kanmya
{B52}    paṃre vraḥ kralā sroṅ  rājapurohita ukk ru mratāñ khloñ vapā  mratāñ paṅgaṃ thpvaṅ
{B53}   nivedana kule mratāñ śrī kavīndravijaya mvāy mūl nu kule mratāñ khloñ  bhāgavata paṃmre  daha ku
{B54}   le mratāñ khloñ mūl ta kule mratāñ śrī kavīndravijaya ’āc daha kule mratāñ śrī kavīndravija
{B55}   ya mūl ta kule mratāñ khloñ ’āc  riy bhāga  vraḥ kamrateṅ ’añ nārāyaṇa nu bhūmyāka[ra] khñuṃ
{B56}   phley noḥ ’āyatta ta kula mratāñ śrī kavīndravijaya  bhāga vraḥ kamrateṅ ’añ śivaliṅga nu
{B57}   khñuṃ bhūmyākaraphley noḥ ’āyatta ta kvan mratāñ khloñ toy bhāga kule steṅ nandikācāryya ’ā
{B58}   cāryya homa pi cāṃ ta saṃ mūla nu mratāñ khloñ phle  bhāgavata paṃre  neḥ kalpanā ta roḥh nehḥ 
{B59}   nau ru kula mratāñ khloñ kula ’nak neḥ ta vyar loḥ ta mān bhakti paripālana leṅ roḥh neḥh pi vvaṃ ’ā
{B60}   c=ti pan hyat  daha mān=ta pan hyat kalpanā neḥ cañ gati vyavahāra kaṃmrateṅ phdai karoṃ nirṇṇaya  ta pa
{B61}   raloka vraḥ yama yātanā ta naraka ta daṃnep=ra ’avīci lvaḥ saṅsāra   bhūmibhāga  bhūmi uttara nu
{B62}   bhūmi vraḥ dāna ti mratāñ khloñ jvan=ta vraḥ kaṃmrateṅ ’añ nārāyaṇa bhūmi ti dakṣiṇa nu sre vraḥ dāna pi . . . . .
{B63}   ti mratāñ khloñ jvan ta vraḥ kaṃmrateṅ ’añ śivaliṅga  {C1a} vraḥ kamrateṅ ’añ nārāyaṇa {C2a} khñuṃ toy khnet {C3a} gho thke {C4a} gho kanrau {C5a} gho kansān {C6a} gho sa’ap {C7a} gho palek {C8a} gho taṃ’us {C9a} tai kapur {C10a} tai kansu {C11a} tai khñuṃ {C12a} tai dharmma {C13a} tai saṃrac {C14a} tai sṅvan {C15a} tai pada {C1b} rṇnoc {C2b} gho kan’ā {C3b} gho kaṃvit {C4b} gho saṃrac {C5b} gho vira {C6b} gho kandeṅ {C7b} gho kanloñ {C8b} tai kansan {C9b} tai kaṃvrau {C10b} tai panpau {C11b} tai kavi {C12b} tai kan’ū {C13b} tai samṛddhi {C14b} tai tandhi {C15b} tai panlas
{D1}   khñuṃ vraḥ kamrateṅ ’añ śivaliṅga {D2a} bhāga khnet {D3a} gho kaṃvraḥ {D4a} gho kantin {D5a} gho …day {D6a} tai kanrau {D7a} tai kansān {D8a} tai pandān {D9a} tai campa {D10a} tai kanlaḥ {D11a} tai thṅe {D12a} . . . . . . . . . . . {D2b} bhāga rṇnoc {D3b} gho saṃrāc {D4b} gho vīra {D5b} gho pamek {D6b} gho kansān {D7b} tai kaṃprat {D8b} tai nirvāṇa {D9b} tai kanthun {D10b} tai thṅe {D11b} tai kantai {D12b} tai laṅgāy

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.594 Fragment from Pràsàt Práḥ Phnoṃ

Author: RAS SIDDHAM Team

{1}          mān vraḥ śāsa[na]        
{2}        śrī vikramavalla[bha]□     
{3}        śrī vikramavijaya        
{4}        śrī nṛpendravīra mra□    
{5}        śrī jayāyuddha       
{6}        kroṃ ta mrateñ śrī    
{7}        toy iṣṭi sre pramān     
{8}      [’a]moghapuratoy      
{9}         dau toy  drane□      
{10}         do ma  pra□      
{11}        □ñca ta gi       
{12}      □y tap ce□        
{13}        śrī pā□        
{14}       □s ta           
{15}       □p vidyā         
{16}                    

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.592 Door jamb of Bantãy Čhmàr

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī vijayadeva 
{2}   rūpa kamrateṅ ’añ śrī vijayavarddhana rājaputra

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.819 Stele of Phnoṃ Saṅ Kabàn

Author: RAS SIDDHAM Team

{A1}   . . . . (traces) . . . .
{A2}     tai run gvā[l]            
{A3}   gvāl jes si rat          
{A4}   tai kaṃpañ tai kañjān          
{A5}   gho caṃhek gho ’gat  gho         
{A6}   n tai kan’ā tai kanso tai ’a        
{A7}   tai pau teṃ  gvāl ’argha  915        [vai]
{A8}   śākha ’ādityavāra nu vāp vrahmacā        
{A9}   re pamak sru[k]    nāṃ khñuṃ tapp ti mo      
{A10}   thvāy [dhū]li [vraḥ pāda]dhūli jeṅ vraḥ kaṃmra[teṅ ’a]
{A11}   ñśrī [jaya]varmmadeva vraḥ śāsana pre jvan ta ka  
{A12}             tai   kvan gvāl ryā si  
{A13}                     tai pau 1 tai 
{A14}                       ndha (15-20, traces).
{B1}                 [d]ravya pho[ṅ]
{B2}              svatantra ta khloñ
{B3}             y paryyaṅ ta kaṃloṅ
{B4}            vvaṃ  pi svatantra ta kvan
{B5}          vvaṃ  pi svatantra ta mratañ khloñ vnaṃ
{B6}       candrapura phoṅ ’āyatta pūjā ta vraḥ pa
{B7}     [pu]rohita guḥ steṅ ’ācāryyapradhāna
{B8}   [nā] triṇī gi ta stap varttamāna vvaṃ  pi pre ta kāryya ta dai
{B9}   ti leṅ devakāryya  kanloṅ kamrateṅ ’añ
{B10}   thvāy vraḥ bhoga raṅko thlvaṅ 2 canlyak yau
{B11}   1 ’ācāryyapradhāna           canlya[k]
{B12}   yau 1 pratisaṃva[tsara]     
{B13}   n ka       
{B14}   ta ka                     (15-7 ruinées)
{B18}   ta dau ta   kṣ[e]trā[rāma]   

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.591 Stele of Phnoṃ Saṅ Kabàn

Author: RAS SIDDHAM Team

{A1}   . . . . (traces) . . . .
{A2}     tai run gvā[l]            
{A3}   gvāl jes si rat          
{A4}   tai kaṃpañ tai kañjān          
{A5}   gho caṃhek gho ’gat  gho         
{A6}   n tai kan’ā tai kanso tai ’a        
{A7}   tai pau teṃ  gvāl ’argha  915        [vai]
{A8}   śākha ’ādityavāra nu vāp vrahmacā        
{A9}   re pamak sru[k]    nāṃ khñuṃ tapp ti mo      
{A10}   thvāy [dhū]li [vraḥ pāda]dhūli jeṅ vraḥ kaṃmra[teṅ ’a]
{A11}   ñśrī [jaya]varmmadeva vraḥ śāsana pre jvan ta ka  
{A12}             tai   kvan gvāl ryā si  
{A13}                     tai pau 1 tai 
{A14}                       ndha (15-20, traces).
{B1}                 [d]ravya pho[ṅ]
{B2}              svatantra ta khloñ
{B3}             y paryyaṅ ta kaṃloṅ
{B4}            vvaṃ  pi svatantra ta kvan
{B5}          vvaṃ  pi svatantra ta mratañ khloñ vnaṃ
{B6}       candrapura phoṅ ’āyatta pūjā ta vraḥ pa
{B7}     [pu]rohita guḥ steṅ ’ācāryyapradhāna
{B8}   [nā] triṇī gi ta stap varttamāna vvaṃ  pi pre ta kāryya ta dai
{B9}   ti leṅ devakāryya  kanloṅ kamrateṅ ’añ
{B10}   thvāy vraḥ bhoga raṅko thlvaṅ 2 canlyak yau
{B11}   1 ’ācāryyapradhāna           canlya[k]
{B12}   yau 1 pratisaṃva[tsara]     
{B13}   n ka       
{B14}   ta ka                     (15-7 ruinées)
{B18}   ta dau ta   kṣ[e]trā[rāma]   

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.583 Stele of the Bàpûon

Author: RAS SIDDHAM Team

{B5}   □12 śaka nu dhūli vraḥ
{B6}   [pāda dhū]li jeṅ vraḥ kamra
{B7}   [teṅ ’añ pa]rameśvara sve
{B8}   [y vraḥ dharmmarā]jya mān rājapu
{B9}   [tra ta jmaḥ kaṃ]steṅ ’añ śrī
{B10}   ndrāyudha senāpati
{B11}   ni dau cap u□ka teṃ
{B12}   man viṅ dau p[v]as ’anrā
{B13}   y liṅgapura [man] vraḥ
{B14}   śivajñā pre yok
{C1}   neḥ liṅga neḥ  [’ā]
{C2}   [śrama] paṃnvasa ta ka.i
{C3}   ka   vraḥ kamra[t]e
{C4}    ’a[ñ śrī ni]ṣkala pre
{C5}   sthā[panā ta gi] mok [pi]
{C6}   sthā[panā ta] gi neḥ sr[u]
{C7}   k [santū ’aṃn]oy dau ta [kaṃ]
{C8}   steṅ liṅgapura ma[n lvaḥ ta]
{C9}   gi vraḥ rājya dhū[li jeṅ vraḥ]
{C10}   kamrateṅ ’a[ñ śrī rājendrava]
{C11}   rmmadeva mā[n]   [ta jmaḥ]
{C12}   kaṃsteṅ ’añ nṛpendr[āyudha]
{C13}   nivedana leṅ vvaṃ ’ā[c ti] 
{C14}   p trap vvaṃ āc ti  
{C15}   prasāda oy   
{C16}          
{A23}   nau ge ta vvaṃ thve roha    □na toy kalpanā g[e] dau ta naraka lvah sū[ryya]

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020