Found 3000 results
Type:
Any
Place:
Any
Form:
Any
Material:
Any
Language:
Any
K.660 Door jamb of Pràsàt Khnà

Author: RAS SIDDHAM Team

{4}   963 śaka nu vraḥ kamrateṅ ’añ śrī bhuvanāditya ta ph’ūn
{5}   kamrateṅ ’añ śrī vīralakṣmī ta vraḥ kulā vraḥ pāda śrī ha
{6}   rṣavarmmadeva toy mātṛpakṣa sruk vanapura jeṅ vnaṃ kaṃ
{7}   veṅ paścima thve vraḥ gurudavāhana neḥ rūpyapratigraha
{8}   mvāy ṅan jyaṅ 10 1 rūpyakalaśa 1 haniragaropa ṅan jyaṅ
{9}   8 liṅ 1 pāda 1 thvāy  vraḥ jaṃnvan vraḥ pāda kamrateṅ
{10}   kaṃtvan ’añ śrī sūryyavarmmadeva ta kamrateṅ jagat sa
{11}   kavrāhmaṇa

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.659 Door jamb of Pràsàt Ó Roṃduol

Author: RAS SIDDHAM Team

{1}   802 śaka  gi  sthāpanā vraḥ kamrateṅ ’añ
{2}   śivaliṅga  890 śaka mvāy ket bhādrapada toy ca
{3}   ndramāsa vuddhavāra pūrvvaphālgūṇinakṣatra  mān vraḥ śā
{4}   sana dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī jayavarmma
{5}   deva ta kaṃsteṅ ’añ rājakulamahāmantri ta kaṃsteṅ ’añ
{6}   vraḥ guru pi pre dau sthāpanā praśasta ta gi srūk sre bhūmyā
{7}   kara vrai thṅās ta ti vāp paramācāryya jauv ta cok svāy
{8}   pi svaṃ vraḥ karuṇāprasāda pi sthāpanā śivaliṅga sthāpanā vraḥ
{9}   paryyaṅ saṃ gaṇa  kamrateṅ jagat liṅgapūra nāṃ vraḥ pa
{10}   ryyaṅ dau mvāy vatt mvāy chnāṃ thvāy vraḥ bhoga vvaṃ  svatantra
{11}   ta vrīha vvaṃ  pi svatantra ta kandvār craṃlo vvaṃ  pi svatantra ta
{12}   bhūtāśa ta cañcūli phoṅ vvaṃ  pi ’āyatta ta kule kva
{13}   n cau ta paṃnvās  pi tyaṅ dhārmma pi paripāla gi dharmma gi ta ’āc 
{14}   n gūs neḥ gi roḥ ka[lpa]nā yajamāna raṅko ta  yajña je 1
{15}   pratidina kriyā sroṅ pratidina pañcagavya ghṛta madhū dadhi kṣīra
{16}   gūda nārikela  gandhā  lepana  dīpa dhūpa tambūla kramūkaphala 
{17}   tūryya tiṅ toṅ rāṃ cryaṅ gandharvva hūdūka śikharā  nivandha vraḥ paṃ
{18}   nvas smiṅ steñ purohita sru thlvaṅ 6 canlyāk yau 1 tvaṅ
{19}   teṃ 1 slā teṃ 2 steṅ ta pūjā ta vyar  ’aṃpal steṅta p[u]rohitaukk 
{20}   mvāy ’nāk steñ kāri ta vyar canlyāk vlaḥ 1 sru thlvaṅ 2 je 2 mīmvāy
{21}   ’nāk sre varaḥ thlvaṅ 2 je 2 mīmvāy smiṅ  ta gi utsava phoṅ caṃre
{22}   n raṅko je 2 kriyā homa phoṅ  devadravya  mās prāk svok
{23}   vaudi padigaḥ kadāha kamandalū paṅkap thmur krapī taṃryya khñuṃ ta paṃ
{24}   re daṃnep=ra pamek mahānasa patrakāra ’aṃraḥ ’nak sre phsaṃm
{25}   khñuṃ phoṅ 40 10 8 bhūmya ti pūrvva prasap ’agrandhasāra ti dakṣiṇa
{26}   prasap vrai sūbheta thmā gol ti paścima prasap jarmmala thmā phlū
{27}   ta diṅṅ  ti uttara thmā gol prasap cok svāy  neḥ gi roḥ va
{28}   raśāpa vrāhma ’ācāryya pandita yajamāna nau sādhu ta ’ā
{29}   c varddheya neḥ pūnya neḥ ge mān svargga  nau ge ta lope
{30}   pūnya neḥ ge mān pāpa

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.657 Stele of Phnoṃ Práḥ Lãn

Author: RAS SIDDHAM Team

{1}   bhava śānti ku taptep kon |
{2}    samudra [|] ku dhan kon |  hi
{3}   taṅkara [|] ku saṃ’ap kon | ku saṃ
{4}   toy [|] ku kañcop ge tel o
{5}   y ta kuṭī  ’nak ta dveṣnad ge saptamā
{6}   tāpitā ’avīcinaraka  laṅleṅ

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.653 Inscription of Tûol Tà Pèn

Author: RAS SIDDHAM Team

{1}   878 śaka dvādaśi ket puṣya ’ādityavāra
{2}    mān vraḥ śāsana dhūli vraḥ pāda dhūli
{3}   jeṅ vrah kaṃmrateṅ ’añ ta kaṃsteṅ
{4}   ’añ rājakulamahāmantri  khloñ vala ta
{5}   khloñ glāṅ  trīnī  khloñ vala ta
{6}   khloñ raṅvāṅ  eka pandval vraḥ śāsana dhūli vraḥ
{7}   pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ ta vāp
{8}   ṛṣīpratyaya pre sthāpanā praśasta ta gi sruk jrai
{9}   vlvak oy ta kaṃmrateṅ jagat piṅ thmo vvaṃ
{10}    pi mān vakra vvaṃ  pi vra . . . . . . .

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.650 Stele of Práḥ Thãt Práḥ Srĕi

Author: RAS SIDDHAM Team

{A1}        navamī ket jyeṣṭha ’ādityavā
{A2}   [ra] nu mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ
{A3}   kamrateṅ ’añ śrī jayavarmmadeva ta kamrateṅ ’a
{A4}   ñ vraḥ guru pandval ta teṅ pit thṅe nu vāp pitt nu vāp
{A5}   dann nu vāp harivala nu vāp so nu vāp svasti nu vāp
{A6}   haridharmma pi psaṃ gaṇa vraḥ kaṃmrateṅ ’añ śivaliṅga nu
{A7}   kaṃmrateṅ jagat rṅāll  caṃnāṃ teṅ pit thṅe raṅko
{A8}   śvetatandula liḥ vyar pratidina  saṅkrānta raṅko thlva
{A9}    vyar je vyar mimvāy chnāṃ  canlyāk vlaḥ 1 niva
{A10}   ndha khloñ ’āgam  raṅko ta roḥh neḥh o
{A11}   y nu srū kaṃtiṅ  srū taṃve sre oy pūjā
{A12}   vraḥ kaṃmrateṅ ’añ śivaliṅga  oy
{A13}   raṅko thlvaṅ 1 mimvāy chnāṃ pi praḥ ta vraḥ it kamra
{A14}   teṅ jagat rṅāl  khñuṃ ’aṃmraḥ ti teṅ pit
{A15}   thṅe nu cau phoṅ cāṃ caṃnāṃ  si bhima si pandān
{A16}   si kanteṅ  si kantvoh si kanrau si saṃ
{A17}   var si dharmmapāla si ryyū si kandeṅ si
{A18}   jīva si kanso si phsok si kaṃpur si taṅker
{A19}   si kaṃvit si kaṃvrāṃ si sa’uy si kaṃvis si īśva
{A20}   rabhāva si jraney si raṃnoc si kaṃvit sot si
{A21}   kaṃprāt si dharmma si slāc=ra si suparṇṇa si pandān so
{A22}   t si panlās si dharmmapāla sot si ’aṃmṛta si sa’u
{A23}   y [sot]  □p si khnet si kaṃvai si kanteṅ so
{A24}   t        ’aṃlaḥ si teṅ si kaṃpañ si
{A25}            □t si pravāt si kaṃprāt so
{A26}   t si chpoṅ s[i] ’a[ṃ]mrtasot si ’aṃmṛta sot si
{A27}   panheṃ si kand□  tai thleṃ tai utpala tai dharmma (1-7 : fin de la liste précédente, peu lisible.)
{B8}    tai th’yak phsaṃm si 40 5 phsaṃm tai 20 10 9 phsaṃ
{B9}   m phoṅ si nu taiy savālavṛddha 80 4 krapi
{B10}    4 thmur 10 sre daṃnaṅ sre tem svāy sre
{B11}   yok valvval neṅ sre vrai sre vraḥ rkā
{B12}   hoṅva sre jeṅ kaṃveṅ vraḥ sre ti vāp so□
{B13}   jvan sre ti vāp hari jvan ||
{B14}   tai kaṃp[i]t tai khnet si kaṃvaiy 
{B15}   samaiy kaṃmrateṅ ’añ vraḥ guru khñuṃ vāp harivala
{B16}   ’ājya kaṃvrau chṅap vasata si kañjet si kaṃbhlu
{B17}   si kan’āt ’nak ta lak khñuṃ te[ṅ] pit thṅe  khñuṃ vāp
{B18}   ’ājya nauv noh ’nāk ta p[ī]denu paṃpā
{B19}   t nauv noḥ pāp ’nāk ta saṃlāp vrāhmana
{B20}   nu pāpa saṃlā[p]’nāk kantai ta tāta□  
{B21}   noḥ vvaṃ svatantra ta mū[la] || 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.648 Inscription of Nẵk Tà Tằṅ Rãy

Author: RAS SIDDHAM Team

{1}      [pa]ñcaśata śakapari[graha]        
{2}       vṛhaspatidinavāra kurāk kloñ sruk krau
{3}   [oy kñuṃ ta] kamratāṅ ’añ śrī ’avimuktakeśvara ghoda
{4}            bhānudat |  kumāradeva |  purṇṇamī |  kañjā |
{5}       |  dharmmāśraya |  tve guṇita vrau |  kaṃvut |
{6}       |  bhada |  śivadāsa |  kmās vel |  tvet | 
{7}           |  kajiṅ |  dhanāga |  kroṃ |  kañjes |
{8}        ’nak kantai [|] ku kcan | kon ku ’anteṅ | ku dhāra | ku jhe |
{9}        | ku preṃ | kon ku  ’aṃpik |  joṅ | ku pit | ku kantek |
{10}         | kon ku ekāvalī | ku tren | kon ku tuktar |
{11}       kon ku kantur |  kanleṅ | ku tvāl | kon ku sānamatī |
{12}       kon ku tgī | ku tāṅ pa’on | kon ku sukhāpati | ku tyas |
{13}       nlos | ku kan’aṃ | ku mey | ku upala |  tnaḥ |
{14}     [| kon] ku  ’alaṅ | ku tloñ |  prān | ku kajak | kon
{15}       nra ’añ | ku ta’et | kon ku tkam | ku ’anrok 4
{16}       | ku sabhā | kon ku prīti |  ’agat | piṇḍa savā
{17}   [lavṛddha]    sre sare 20 tmur krapi daṃriṅ sre vaiṣala 7
{18}   [sare]   sre tkol vasen 7 sare    

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.640 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī nṛpendradeva
{2}   rūpa kamrateṅ ’añ śrī nṛpendra[paṇḍita]

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.641 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī surendreśvara 
{2}   rūpa ’nak sañjak vraḥ ṛṣabha

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.642 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī surendreśvara
{2}   kamrateṅ jagat śrī [su]rendradeva
{3}   kamrateṅ jagat śrī surendreśvarī 
{4}   ti vraḥ kamrateṅ ’añ [śr]ī surendravarmma sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.637 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat rāmadeva 
{2}   kamrateṅ jagat lakṣmana
{3}   vraḥ bhagavatī sītā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.636 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat ’adrivāha 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.635 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   vraḥ bhagavatī śrī 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.634 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat ’adrivāha 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.633 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat narasiṅha 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.632 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat hayaśira 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.631 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat narasiṅha 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.630 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī dharāpatīndradeva 
{2}   kamrateṅ jagat śrī dharāpatīndreśvara 
{3}   kamrateṅ jagat śrī dharāpatīndralakṣmī 
{4}   ti vraḥ kamrateṅ ’añ śrī dharāpatīndravarmma sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.629 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī bhūpendradeva 
{2}   kamrateṅ jagat śrī bhūpendreśvara 
{3}   kamrateṅ jagat śrī bhūpendralakṣmī 
{4}   vraḥ śiva . . . mvay vraḥ bhagavatī nārāyaṇī mvay 
{5}   ti vraḥ kamrateṅ ’añ śrī bhūpendrapaṇḍita sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.628 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat śrī ta cren 
{2}   vraḥ vighneśa vraḥ gajarūpa 
{3}   kamrateṅ jagat śrī śaṅkareśvara 
{4}   ti ’nak sañjak hariśarmma vrai ruṅ sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021
K.627 Door jamb of Práḥ Khằn

Author: RAS SIDDHAM Team

{1}   kamrateṅ jagat senāpati gāndiva 
{2}   ti ’nak sañjak cren sthāpanā 
{3}   kamrateṅ jagat śrī sūryyaśakti 
{4}   ti vraḥ kamrateṅ ’añ śrī yaśodharavarmma sthāpanā 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 4, 2021